पञ्चदेवताध्यानम्
श्रीपञ्चदेववन्दनम्
(१)
विघ्नेश लम्बोदर वक्रतुण्ड
शैलेन्द्रपुत्रीसुत हस्तिमुण्ड !।
गणेश्वर ज्ञानगणाधिनाथ
निराश्रयं पाहि नमामि देव ! ।।
(२)
नारायण भक्तगणाधिवास
वैकुण्ठवास प्रभुविश्वरूप ! ।
संसारसिन्धुक्षयकुम्भपुत्र
निराश्रयं पाहि नमामि देव !।।
(३)
गौरीश सर्वेश्वर चन्द्रशीर्ष
गङ्गेश शूलाहिधर महेश !।
नगेशपुत्रीश्वर विश्वनाथ
निराश्रयं पाहि नमामि देव ! ।।
(४)
दिनेश दिव्यद्युतिशोभमान
तमोनिहन्तर्ग्रहराजराज ! ।
विश्वस्य चक्षुः कुशलं ददान
निराश्रयं पाहि नमामि देव ! ।।
(५)
लोकत्रयाम्ब त्रिपुरारिनारि
महेश्वरि त्रासविनाशकर्त्त्रि!।
सुखं प्रमोदं कुशलं प्रदात्रि ।
निराश्रयं पाहि नमामि देवि ! ।।
(६)
गणेश नारायण विश्वनाथ
महेश्वरि ज्योतिरधीशदेव !।
न भिन्नभावं परिचिन्तयामि
प्रदेहि भद्रं शरणं प्रयामि ।।
इति व्यासकवि-ध्यानज्योतिः-पण्डित-श्रीव्रजकिशोरत्रिपाठि-विरचितं-श्रीपञ्चदेववन्दनं समाप्तम्।
Comments
Post a Comment