श्रीसूर्योपचारपूजा
सूर्योपचारपूजा
************
(१. क) आवाहनम्
हे सूर्यनारायण लोकबन्धो
हे रक्तरूप त्रिगुणभिव्यक्त !।
रक्तप्रसूनैः सुरभिप्रपूर्णैः
आवाहनं ते नितरां करोमि।।
(ख) आसनम्
हे पद्मधारिन् जगतः सुरक्षिन्
प्रकाशकारिन् जनकामदायिन्!।
दिव्यं विनन्द्यं सुरवृन्दकाम्यं
सुखासनं घस्रपते ! गृहाण।।
(ग) पादासनम्
प्रदीप्तकान्ते कमनीयमूर्त्ते !
त्वत्पादशोभापरिवर्द्धनाय।
विभिन्नकाष्ठै रचितं सुरम्यं
पादासनं वस्त्रयुतं गृहाण।।
(२) स्वागतम्
हे दिव्यमूर्त्ते जगदेकशक्ते
हे विश्वचक्षू रमणीयकान्ते !।
करोमि पूजां तव तृप्तयेहं
सुस्वागतं देव ! ददामि पुष्पम्।।
(३) पाद्यम्
आलोकदाता तिमिरप्रहन्ता
समस्तलोकस्य शुभप्रदाता।
गन्धान्वितं पादसुखाय तोयं
ददामि पाद्यं कृपया गृहाण।।
(४) अर्घ्यम्
आरोग्यदाताखिलरोगहर्त्ता
सुवर्णकान्त्या जनशान्तिकर्त्ता।
कुशेन गन्धेन सुपुष्पयुक्तम्
अर्घ्यं महार्घं प्रददे गृहाण।।
(५) आचमनम्
प्रभातकाले कनकस्वरूपः
प्रशान्तकान्तः कुसुमैः सुवासः।
मुखस्य शुद्ध्यै बहुशीतयुक्त-
पूतोदकेनाचमनं कुरुष्व ।।
(६) मधुपर्कम्
कृतं खगामिन् मधुना घृतेन
कांस्ये न भव्यं मधुपर्कमर्क ! !।
गृहाण शान्त्यै दिवसाधिनाथ!
शान्तिं प्रदेहि प्रणमामि नित्यम्।।
(७) पुनराचमनम्
प्रचण्डरूपिन् कलुषान्तकारिन्
त्रिरूपधारिन् जनदुःखहारिन् !।
जलं पुनः स्वाचमनाय भव्यं
गृहाण मह्यं कुशलं ददस्व।।
(८.क) पञ्चामृतस्नानम्
दुग्धेन दध्ना मधुना घृतेन
सितान्वितं दर्भजलेन युक्तम्।
पञ्चामृतं देवगणातिकाम्यं
स्नानाय तुभ्यं प्रददे गृहाण।।
(ख) जलस्नानम्
विश्वस्य तीर्थानि विभान्ति देहे
त्वमेव पूतं सलिलं ददासि।
हे पद्मिनीनाथ! ददामि तत्ते
स्नानं समोदं नितरां कुरुष्व।।
(९. क) वस्त्रम्
हे सूर्य हे भास्कर विश्वनेत्र !
हे भक्तवृन्दातिसुखैककेन्द्र !।
ददामि वस्त्रं रुचिरं गृहाण
निवारणाय तव देहलज्जाम्।।
(ख) उत्तरीयम्
त्वदुत्तरीयं कमनीयसूत्रैः
कृतं शरीरावरणाय देव !।
तत्ते ददामि कृपया गृहाण
मत्कामसिद्धिं सततं कुरुष्व।।
(ग) यज्ञोपवीतम्
नवीनसूत्रै रचितं त्वदर्थं
यज्ञोपवीतं नवतन्तुयुक्तम् ।
हे सूर्यनारायण! तद् ददामि
स्कन्धे गृहीत्वा कुशलं प्रयच्छ ।।
(१०. क) आभरणम्
हे स्वर्णयानेन विहारकर्त्त !
र्विभिन्नभूषापरिभूषिताङ्ग !।
मन्दारहारं कयनीयरत्नै
र्विभूषणं नाथ ! गृहाण कण्ठे।।
(ख) सिन्दूरम्
आरक्तभासिन् कुसुमप्रकाशिन् !
मन्दारपुष्पारुणवर्णशालिन् !।।
सिन्दूरबिन्दुं तव भालभागे
ददे दिवानाथ ! मुदा गृहाण।।
(११) गन्धः
आकाशवक्षःस्थलनित्यगामिन्
समस्तपुष्पस्य विकाशकारिन् ।
द्रव्यै सुवासैः परिमेलनात्तं
ददामि गन्धं कृपया गृहाण ।।
(१२) पुष्पम्
हे एकचक्रेण विहारकारिन्
प्रसूनचक्रस्य सुवासदायिन् ।
आरक्तपुष्पाणि मनोहराणि
ददे प्रभो स्वीकुरु देहि दीप्तिम् ।।
(१३) धूपः
विभिन्नवृक्षस्य रसातिसारै
र्धूपः कृतः प्रीतिकृते रवे ! ते ।
गृहाण विश्वद्युतिकारक ! त्वं
प्रदेहि तेजः प्रणमामि देव ! ।।
(१४) दीपः
त्रैलोक्यदीप्तिप्रद काश्यपेय !
दातुं सुदीपो मम नास्ति पार्श्वे ।
तथापि गव्येन सुवर्त्तिकाढ्यं
ददामि तुभ्यं बहुदीप्तदीपम् ।।
(१५. क) नैवेद्यम्
सुमिष्टकं दाडिमबीजयुक्तं
पक्वं फलं गव्यघृतेन पूपम् ।
नैवेद्यमिष्टं कृपया गृहाण
पूजाफलं देहि नमामि सूर्य !।।
(ख) अन्ननैवेद्यम्
सुमिष्टमन्नं बहुव्यञ्जनाढ्यं
सुपायसं चर्वणयोग्यखाद्यम् ।
लेह्यं च पेयं रसपूर्णपूपं
हे सूर्य ! भोगं ससुखं गृहाण ।।
(ग) चण्डवलिः
हे सूर्यशक्ते ! रमणीयकान्ते !
प्रभोः सदा सेवनकार्यशान्ते !।
त्वत्तृप्तये चण्डवलिं ददामि
तेजोगण ! त्वं ससुखं गृहाण ।।
(घ) ताम्बूलम्
हे सूर्यनारायण विश्वनेत्र !
त्वदास्यशुद्ध्यै विहितं गुवाकैः ।
लवङ्गकर्पूररजःप्रयुक्तं
ताम्बूलमदित्य ! मुदा गृहाण ।।
(१६. क) वन्दनम्
स्रष्टा त्वमेव त्रिपुरस्य नाथ !
त्राता दिनाधीश विनाशकर्त्ता ।
त्रिदेवरूपं त्वयि राजतेस्मिन्
रक्षस्व नित्यं शरणं व्रजामि ।।
(ख) आरात्रिकम्
कर्पूरयुक्तं ज्वलनेन दीप्तं
पूजान्तसेव्यं नयनाभिरम्यम् ।
त्वदास्यभागे परिदर्शयामि
नीराजनं घस्रपते ! गृहाण ।।
(ग) पुष्पांजलिः
रक्ताभपुष्पाणि सुवासितानि
गन्धेन युक्तानि मनोहराणि ।
पुष्पाञ्जलिं तैः प्रददे गृहाण
ददस्व मे भास्कर ! भव्यभाग्यम् ।।
(घ) प्रपानकम्
पवित्रतोयेन मरीचचूर्णं
नवातखण्डं नवनीतयुक्तम् ।
प्रपानकं स्वीकुरु घस्रकान्त!
प्रसन्नचित्तेन फलं प्रदेहि ।।
इति व्यासकवि-ध्यानज्योतिः-पण्डित-श्री
व्रजकिशोरत्रिपाठी विरचिता श्रीसूर्योपचारपूजा
समाप्ता।
--------------०----------------
Comments
Post a Comment