श्रीदुर्गाध्यानमाला

                           रचयिता
                पं. श्रीव्रजकिशोरत्रिपाठी
(१)
घस्राधीशघटागभस्तिघटिता व्याघ्रासना शीघ्रगा
सुघ्राणातिघृणाग्रणी घनकचा विघ्नौघनिघ्नात्मिका।
घोराघातविघातिनी घटकटी घण्टास्वनैर्घर्घरा
दीर्घाक्षा घुसृणान्वितांघ्रिरुधिरा दुर्गाघसंघं द्यतु।।
(२)
दुर्दान्तौद्धत्यमत्तानदयदनुसुतान् दर्पदोषप्रदीप्तान्
दात्रा दुर्वारदोषा द्यति दलनमना दीर्घदम्भोलिनादा ।
दृष्ट्वा वृन्दारकाद्याः प्रमुदितहृदयाः पादपद्मे स्तुवन्ति
सा दुर्गा दुर्गतिघ्ना दरदुरितदमा सर्वदा शं ददातु ।।
(३)
विद्युद्भासविभूषिताद्रिविभवा भास्वद्वृहद्भानुभा
भद्रव्यूहविवर्द्धिका भवसभा भूभीतिसंभञ्जिका।
भक्तव्रातविभारिका भगभवा भूतादिभूतिप्रदा
सद्भावोद्भवकारिका भगवती दुर्गा समव्यात् सदा।।
(४)
देवानां दरदारणे दृढमना दुर्वारदण्डप्रदा
दैत्यानां दलनाय दुःर्बलदयादानाय दुष्टाभवत्।
दम्भोल्यादिदमायुधा द्युमणिदृग्  दीक्षाप्रदा दर्द्दुरा
दाक्षिण्यादिददा दुरिष्ठदहना दैन्यानि दुर्गा द्यतु।।
(५)
या देवी भयनाशिनी भगवती माता जगत्तारिणी
भक्ताह्लादविवर्द्धिनी निरूपमा विद्युत्सहस्रद्युतिः।
दिव्यास्त्रैः परिभूषिता कनकभा लोकाम्बिका सिंहगा
श्रीदुर्गाखिललोकपालनरता पायात् सदा नौमि ताम्।।
(६)
सिन्दूराढ्या कनकसदृशा रक्तवस्त्रा त्रिनेत्रा
लोलापाङ्गासुररिपुरिपुः शूलखड्गादिहस्ता।
त्रैलोक्याम्बा मृगपतिरथा सर्वपूज्या महेशा
श्रीदुर्गां तां त्रिपुरजननीं पालिनीं नौमि सृष्टेः।।
(७)
चं चं चं चन्द्रचूडा रणरणचरणा चातुरी चारुनेत्रा
जं जं जं जाल्मजैत्री  जनगणजयदा ज्वालिनी योगजन्मा ।
डं डं डं डामरोक्ता डमरुडमडमा डाकिनी दण्डदात्री
रं रं रं रक्तवर्णा रणनिकररता रातु शं रम्यदुर्गा ।।
(८)
या देवी शशिशेखरा भयहरा देवासु्रैर्वन्दिता
स्वर्णाढ्या कमनीयकान्तिलसिता केयूरसंशोभिता ।
शाटी भाति कटीतटे कनकभा यस्या गले मौक्तिकं
नित्यं तां परमेश्वरीं भगवतीं दुर्गां भजे सर्वदाम् ॥
(९)
यां नत्वा विबुधा व्रजन्ति समरं हन्तुं महाराक्षसान्
सिद्धा इष्टफलाय योगिपुरुषा योगं सदा सिद्धये ।
भक्ताः प्रेमरसं जनाश्च विभवं वीरा बलं प्राप्तये
नित्यं तां परमेश्वरीं भगवतीं दुर्गां भजे सर्वदाम् ॥
(१०)
यस्याः पादतले नमन्ति सकला लोका महीमण्डले
लब्धुं दिव्यफलं धनानि कुशलं सौभाग्यराशिं सदा ।
यत्कीर्त्तिं भुवनत्रये विहरते यन्नाम शक्तिप्रदं
नित्यं तां परमेश्वरीं भगवतीं दुर्गां भजे सर्वदाम् ॥

         इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
   पण्डितश्रीव्रजकिशोरत्रिपाठिविरचिता
          श्रीदुर्गाध्यानमाला समाप्ता।
                    *************

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा