श्रीशिवध्यानमाला

                    श्रीशिवध्यानमाला
                          रचयिता
                 प.श्रीव्रजकिशोरत्रिपाठी
(१)
गण्डे कुण्डलिकुण्डलद्युतिमयं कण्ठे ज्वलन्मण्डलं
तुण्डेऽचण्डवचः प्रकाण्डचरितो मुण्डेपि खण्डेन्दुभा।
पण्डीभूतयमः प्रचण्डमहसा दुर्दण्डषण्डोग्रतः
दोर्दण्डेन विखण्डिताघनिकर-स्तं स्तौमि चण्डीश्वरम्॥
(२)
चण्डोत्कुण्डलिमण्डितप्रमथभृत् कोदण्डकाण्डप्रियात्
पूजामाप्य तनोति चण्डनटनं संपूर्णभूमण्डले।
षण्डे ताण्डवखण्डदर्शनरता मार्त्तण्डकाखण्डला
दण्डीभूय वदन्ति दण्डकवने चण्डीपते पातु नः॥
(३)
स्थाणुः सोऽस्थाणुरूपोऽखिलसुखविमनाः सर्वसौख्यस्य कर्त्ता
भीमोऽभीमस्वरूपोऽसुरसुरविनतो व्याललालाऽतिपाता।
ज्ञानाऽज्ञानाप्रदाता भुवनभयहरः कालहृत् कालभर्ता
रामाङ्गो रामदेहो दमयतु दुरितं श्रीहरश्चन्द्रधर्ता।।
(४)
कोले बालगणेशलालनकला लोलालका कामिनी
लीलाकौतुककामनां प्रकुरुते वामे यदीये मुहुः।
कैलासालयवल्लभस्य ललितं केलेः कलापं नुमः
निस्तुल्यं कुशलं कुले कलयतु श्रीनीलकण्ठः स नः॥
(५)
ध्यायेत्तं विश्वनाथं वृषभवररथं व्यालमालासनाथं
दुर्गानाथं समर्थं भजकगतिपथं शैलकैलासनाथम्।
संसारस्यैकनाथं नतनिखिलकुथं भूतनाथं सुनाथं
भूनाथं सर्वतीर्थं सकलभयमथं सोमनाथं नृनाथम्।।
(६)
श्रीकैलासपतिर्वृषेश्वरपति-र्यो वै पशूनां पतिः
श्रीगोविन्दपति-र्जगत्त्रयपति-र्वृन्दरकाणां पतिः।
भूतप्राणपति-र्धनाधिपपति-र्गङ्गापतिः क्ष्मापतिः
सर्वज्ञानपति-र्मृतालयपति-र्दुर्गापतिः पातु नः॥
(७)
भीमं भूतिकरं हरं स्मरहरं विश्वेश्वरं ग्लौशिरं
शान्तं शान्तिकरं प्रशान्तहृदयं दुर्गावरं शाश्वतम्।
शर्वं सर्वजनप्रियं प्रियजनप्रेमप्रदं सर्वदं
वन्दे तं प्रभुचन्द्रशेखरमहं श्रीनीलकण्ठं मुहुः।।
(८)
ध्यायेत्तं सर्पकण्ठं प्रबलविषगलं विश्वरक्षैकहेतुं
विद्यासुज्ञानधानं गुणगणरहितं त्र्यक्षिणं ध्याननेत्रम् ।
नित्यं भस्मैर्विभान्तं शिशुशशिशकलं धारयन्तं त्रिशूलं
भक्तानां कल्पवृक्षं हिमगिरितनयाप्राणनाथं महेशम् ।।
(९)
संसारे जालजाले मम हृदयखगः क्रन्दतीशान! नित्यं
दण्डं दण्डं प्रचण्डं न हि बलमधिकं दार्ढ्यसूत्राणि भेत्तुम्।
बाधाव्याधो विभिन्त्ते बहुविकलमना श्चिन्तयामि प्रभो! त्वां
देवो देवाधिदेवस्त्वमिह हर भयं स्तौमि ते पादपद्मम्।।
(१०)
विघ्नध्वंसैककर्त्ता नखिलजनपिता दीनहीनैकभर्त्ता
धर्त्ता दाता प्रपाता भुवनजनयिता शोकसन्तापहर्ता।
भक्तानां कल्पवृक्षः कलिकलुषहरः सर्वशक्तिप्रकाशः
सेव्यः सोऽव्याद् दयालुर्दलितभवभयः श्रीमहादेवदेवः॥

         इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
   पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
           श्रीशिवध्यानं समाप्तम्।
                 -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा