श्रीसूर्यध्यानमाला
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
(१)
प्रातः रक्ततनुं सुरक्तकिरणं रक्ताम्बराच्छादितं
रक्ताब्जोपरि संस्थितं सुरवरं दाडीमपुष्पप्रियम् ।
आधिव्याधिहरं महाभयभिदं तेजोमयं सुन्दरं
वन्दे तं जगदादिकन्दमनिशं श्रीसूर्य्यनारायणम् ॥
(२)
प्रातर्योप्युदयाचले विजयते स्पृष्ट्वा महीमण्डलं
मध्याह्ने गगनेतितप्तकिरणैः पेपीयते यो जलम् ।
सायं यः परिभाति पश्चिमगिरौ सिन्दूरविन्दूपमः
सोयं विश्वचरः पुनातु सकलं श्रीसूर्य्यनारायणः ॥
(३)
कालिङ्गं कमलाधिपं गगनगं सप्ताश्वयुक्तं विभुं
रक्ताभं ग्रहनायकं करकरं श्रीकश्यपस्यात्मजम्
सर्वव्याधिहरं सुरासुरनुतं देवेश्वरं भास्करं
तिग्मांशुं सुभुजं नमामि सततं श्रीसूर्य्यनारायणम् ॥
(૪)
प्रातस्ताम्रतनु र्दिवान्तसमये यस्यापि ताम्रस्तनु
र्मध्याह्ने खरकान्तिभूषिततनुर्ब्रह्मा हरिः शङ्करः
यत्तेजोतिबलाद् विभाति वसुधा जीवा लभन्ते सुखं
वन्दे तं सुरलोकवन्दितपदं
श्रीसूर्य्यनारायणम् ॥
(५)
शीर्षे यस्य विभाति रत्नमुकुटं कर्णद्वये कुण्डले
हस्तैः कम्बुगदारथाङ्गकमलं कण्ठे महामौक्तिकम् ।
चक्रैकं प्रतिभाति यस्य सुरथे घोटैः समं सप्तभिः
सोयं घस्रचरः पुनातु सततं श्रीसूर्य्यनारायणः॥
(६)
उदयगिरिनिवासं रक्तमन्दारभासं
मुकुलकुलविकाशं पद्मसंभाररासम्।
गगनपुरविलासं विश्वतेजःप्रकाशं
भयदुरितविनाशं साग्रहं नौमि हंसम्।।
(७)
चक्राकारं गगनगमनं पद्मनाथं ग्रहेशं
ज्योतिःपुञ्जं स्फटिकसदृशं रक्तवर्णं महान्तम्।
छायाकान्तं खरकरयुतं भक्तवृन्दाधिगम्यं
वन्दे सूर्यं सकलसुखदं सर्वलोकैकनेत्रम्।।
(८)
संसारोद्भवपालनप्रलयिनं सत्यं शिवं सुन्दरं
रक्ताम्भोरुहधारिणं खगमनं सर्वार्थसंवर्द्धकम्।
छायेशं तिमिरापहं दिनकरं संसारनेत्रं विभुं
रक्ताङ्गं द्युमणिं प्रचण्डकिरणं ध्यायामि तं भास्करम्।।
(९)
नानारत्नविभूषितं दिनमणिं दिव्यप्रभाधारिणं
काश्यपं सुरवन्दितं सुरवरं ज्योतिःप्रदं शाश्वतम्।
लोकानन्दकरं महाप्रलयिनं तीक्ष्णातितेजोन्वितं
श्रीसूर्यं प्रणमाम्यहं शुभकरं स्वाभीष्टसंसिद्धये।।
(१०)
सर्वज्ञानमयं हिरण्यवपुषं मन्त्रादिपूर्णोदरं
वेदानां जनकं विशालहृदयं ज्योतिर्मयं मुक्तिदम्।
अज्ञानादिहरं महागगनगं भक्तप्रियं रक्षकं
वन्दे तं सवितृप्रभुं दिनमणिं ज्ञानादिसंप्राप्तये।।
(११)
विश्वध्वान्तनिवारकं सुरपतिं छायापतिं भास्करं
तेजःपुञ्जसमन्वितं खगमनं कल्याणरत्नाकरम्।
विश्वाक्षं कमलेश्वरं कमलिनं सप्ताश्वसंयोगिनं
श्रीसूर्यं प्रणमामि भक्तवरदं त्रैलोक्यनाथं विभुम्।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचिता
श्रीसूर्यध्यानमाला समाप्ता।
-------०---------
Comments
Post a Comment