श्रीदुर्गाषोडशोपचारः
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
*******************
(१. क) आवाहनम्
त्वमेव मात!र्जगदेकभर्त्त्री
रक्षाकरी दुःखविनाशकर्त्त्री।
आवाहनं ते कुसुमैः करोमि
स्वागच्छ पूजास्थलमत्र दुर्गे !।।
(ख) आसनम्
मात!र्न जानामि तवासनं किं
कुशासनं ते प्रददामि पुष्पैः।
स्वीकृत्य रम्यं परमं पवित्रम्
आस्स्व प्रमोदैः सुखराशिदात्रि!।।
(ग) पादासनम्
स्वर्णाभपादासनमादिरूपे !
द्वयोः पदोस्ते सुरवृन्दवन्द्ये ! ।
संस्थापनाय प्रददेतिरम्यं
गृहाण नारायणि ! देहि शक्तिम्।।
(२) स्वागतम्
रूपं न जाने तव देवपूज्ये !
ज्ञानं न मात ! र्मुनिमन्त्रवासे।
तथापि रक्तैः कुसुमैः प्रणम्य
सुस्वागतं देवि ! करोमि पूजाम्।।
(३) पाद्यम्
संगृह्य गङ्गादिनदीप्रवाहात्
जलानि गन्धादिसमन्वितानि।
पाद्यं पदाभ्यां प्रददेतिहैमं
गृहाण दुर्गे! प्रददस्व भाग्यम्।।
(४) अर्घ्यम्
गन्धेन पुष्पेण शुभाक्षतेन
जलेन दिव्येन कृतं मयार्घ्यम्।
ददामि दुर्गे ! ससुखं गृहाण
शक्तिं प्रशान्तिं कृपया ददस्व।।
(५) आचमनीयम्
गङ्गाजलं तीर्थजलं च गन्धं
प्रमेल्य दुर्गे ! विहितं त्वदर्थम्।
मुखाय शुद्धाचमनं गृहाण
नमामि मातः! सुकृपां ददस्व।।
(६) मधुपर्कम्
कांस्ये सुपात्रे मधुना च दध्ना
कृतं महेशे ! मधुपर्कमिष्टम्।
सन्तोषलाभाय ददे गृहाण
महेश्वरि ! प्रीतमना भव त्वम्।।
(७) पुनराचमनम्
भवानि नारायणि विश्वमात !
र्हैमं सुवासं सलिलं ददामि।
दुर्गे ! पुनः स्वाचमनं कुरुष्व
प्रीत्या सुखार्थं विभवं ददस्व।।
(८. क) पञ्चामृतस्नानम्
दुग्धेन दध्ना मधुना घृतेन
सितान्वितं दर्भजलेन युक्तम्।
पञ्चामृतं देवगणातिकाम्यं
स्नानाय तुभ्यं प्रददे गृहाण।।
(ख) जलस्नानम्
हैमं जलं हैमवति ! त्वदर्थं
स्नानाय दिव्यं बहुगन्धयुक्तम्।
ददे महेशे ! कृपया गृहाण
प्राप्य प्रशान्तिं वितर प्रशान्तिम्।।
(९) वस्त्रम्
शरीरसौन्दर्यविकाशनार्थं
कटिप्रदेशे परिमण्डनार्थम्।
रक्तं विचित्रं रमणीयवस्त्रं
गृहाण मातः! शरणं व्रजामि।।
(१०) आभरणम्
केयूरयुग्मं मणियुक्तकाचं
सुवर्णहारं विविधां सुभूषाम्।
रत्नानि दुर्गे ! मनसा ददामि
गृहाण सर्वाणि सुखं प्रयच्छ।।
(११. क) गन्धः
गाङ्गेयतोयेन मुदा सुघृष्टं
मन्त्रेण पूतं परमं सुवासम्।
ददामि गन्धं तव लेपनार्थं
गृहाण दुर्गे! परिभूषयाङ्गम्।।
(ख) सिन्दूरम्
गव्येन सिक्तं रमणीयरूपं
सीमन्तशोभोदयकारकत्वम्।
भाले त्वदीये परिरञ्जयामि
गृहाण नारायणि! पाहि नित्यम्।।
(१२.क) पुष्पम्
मन्दारजातीतगरादिपुष्पं
विभिन्नवर्णं जगति प्रसिद्धम्।
ददे महादेवि! गृहाण देहे
मत्कामसिद्धिं सततं कुरुष्व।।
(ख) विल्वपत्रम्
शिखात्रयेण परिशोभमानं
सुनीलवर्णं गुणराशिपूर्णम् ।
तद्विल्वपत्रं बहुमन्त्रपूतं
ददामि दुर्गे ! कृपया गृहाण ।।
(१३) धूपः
रसं सुवासं सुवनस्पतिभ्यः
संगृह्य मातः! कृतवान् सुधूपम्।
आघ्राय सौख्यं नितरां लभस्व
सौख्यं मदीयं सततं ददस्व।।
(१४) दीपः
सुवर्त्तिकाढ्यं घृतपूर्णदीपं
जाज्वल्यमानं प्रददे भवानि!।
गृहाण देवि! द्युतिदानशीलं
कुलोज्ज्वलं मे नितरां कुरुष्व।।
(१५. क) नैवेद्यम्
ऋत्वानुसारं विविधानि मातः!
फलानि पक्वानि महामधूनि।
नैवेद्यभोगं मम भक्तिरूपं
ददामि ते स्वीकुरु देहि भाग्यम्।।
(ख) अन्ननैवेद्यम्
सुमिष्टमन्नं बहुव्यञ्जनाढ्यं
सुपायसं चर्वणयोग्यखाद्यम् ।
लेह्यं च पेयं रसपूर्णपूपं
दुर्गे ! सुभोगं ससुखं गृहाण ।।
(ग) वलिः
मातस्त्वदिच्छापरिपूरणाय
छागादिजन्तून् मनसा विभाव्य।
नैवैद्यशेषे वलिमर्पयामि
लभस्व तृप्तिं वरदा भव त्वम्।।
(घ) चण्डवलिः
देव्याः सदा प्रीतिकरी सहाया
सख्युत्तमा सेवनकर्मदक्षा।
तत्प्रीतये ते प्रददामि भोगं
गृहाण मातङ्गिनि! चण्डभागम्।।
(ङ) ताम्बूलम्
ताम्बूलपत्रं हरितं सुवासं
पूगादियुक्तं मधुरं रसाढ्यम्।
ददामि मात!र्मुखशुद्धतायै
गृहाण कामं सततं प्रयच्छ।।
(१६. क) वन्दनम्
भवानि रुद्राणि नगेशपुत्रि!
नारायणि स्वामिनि सिद्विदात्रि!।
प्रीता मयि त्वं भव पादयुग्मं
भक्त्यातिवन्दे सुतवत् सदाव।।
(ख) आरात्रिकम्
मात!र्मुखाग्रे तव सर्वभागे
कर्पूरपूर्णं ज्वलनेन रम्यम्।
नीराजनं देवि! समर्पयामि
नमामि पादौ करुणां प्रदेहि।।
(ग) पुष्पांजलिः
सुवासपूर्णैः कुसुमैः सुवर्णैः
पूताक्षतैर्गन्धयुतैर्विनम्रम्।
पुष्पांजलिं देवि! समर्पयामि
गृहाण नित्यं कुरु कार्यसिद्धिम्।।
इति व्यासकवि - ज्ञानज्योतिः -
कविरश्मि - ध्यानसम्राट् - पण्डित -
श्रीव्रजकिशोरत्रिपाठि - विरचिता
श्रीदुर्गा - षोडशोपचारपूजा समाप्ता।
-------------++++++++++---------------
Comments
Post a Comment