श्रीगणेपतिवन्दनम्

                          रचयिता
                पं.श्रीव्रजकिशोरत्रिपाठी
                     *************
(१)
वन्दे श्रीगणदेवतां गणपतिं वन्देग्रपूज्यप्रभुं
वन्दे हस्तिमुखं विशालजठरं वन्दे महासुन्दरम्।
वन्दे स्कन्धपवित्रसूत्ररुचिरं वन्दे त्रिनेत्रान्वितं
वन्दे विघ्नहरं समस्तसुखदं वन्दे गणेशं सदा।।
(२)
वन्दे चाखुवरं महाङ्कुशकरं वन्दे च पाशान्वितं
वन्दे पर्शुधरं वराभयभुजं वन्दे प्रशान्ताननम्।
वन्दे चैकरदं जगद्भयभिदं वन्दे शुभस्यास्पदं
वन्दे विघ्नहरं समस्तसुखदं वन्दे गणेशं सदा।।
(३)
वन्देऽनिन्द्यतनुं करेण चपलं वन्दे महेशप्रियं
वन्देऽज्ञानमहासुरक्षयकरं वन्दे जगत्पूजितम्।
वन्दे ज्ञानविभूषितं बुधनुतं वन्दे महाबुद्धिदं
वन्दे विघ्नहरं समस्तसुखदं वन्दे गणेशं सदा।।
(४)
वन्दे रक्तसुवस्त्रभूषितकटिं वन्दे गले हारिणं
वन्दे रक्तसुचन्दनेनलसितं वन्दे  विभूषोज्ज्वलम्।
वन्दे रक्तसिताभपुष्पभरितं वन्दे रुहासुन्दरं
वन्दे विघ्नहरं समस्तसुखदं वन्दे गणेशं सदा।।
(५)
वन्दे वेदपुराणशास्त्रजनकं वन्दे नवज्ञानदं
वन्दे देवसुरारिसेवितपदं वन्दे स्वभक्तप्रियम्।
वन्दे मन्दहरं व्मयन्दहितदं वन्देखिलानन्ददं
वन्दे विघ्नहरं समस्तसुखदं वन्दे गणेशं सदा।।
(६)
वन्दे खर्वकलेवरं शशिधरं वन्दे प्रसन्नाननं
वन्दे धूम्रतनुं त्रिनेत्रललितं वन्दे विलासप्रियम्।
वन्दे वक्रमुखं कदातिवकटं वन्दे सुराराधितं
वन्दे विघ्नहरं समस्तसुखदं वन्दे गणेशं सदा।।
(७)
वन्दे लड्डुकनारिकेलरसिकं वन्दे कपित्थप्रियं
वन्दे रोचककोलमिष्टकभुजं वन्दे सुशस्याग्रहम्।
वन्दे भोजनमानसं विजयिनं वन्दे भवानीसुतं
वन्दे विघ्नहरं समस्तसुखदं वन्दे गणेशं सदा।।
(८)
वन्दे वैरविनाशकं भयहरं वन्दे कुधीवारकं
वन्दे भक्तसुखप्रदाननिपुणं वन्दे सुधीवन्दितम्।
वन्दे सर्वफलप्रदं विजयदं वन्देऽक्षयकीर्त्तिदं
वन्दे विघ्नहरं समस्तसुखदं वन्दे गणेशं सदा।।

      इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
   पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
           श्रीगणेशाष्टकं समाप्तम्।
                 -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा