श्रीदुर्गावन्दनाष्चकम्

                            रचयिता
                  पं.श्रीव्रजकिशोरत्रिपाठी
                     ***************
(१)
वन्दे पर्वतनन्दिनीं शिवमयीं वन्दे जगद्वन्दिनीं
वन्दे विश्वसनातनीं गुणनिधिं वन्दे क्षमादायिनीम्। 
वन्दे मोदविलासिनीं विमलिनीं वन्दे तपस्याकृतिं
वन्दे दुर्गतिदारिणीं वरकरीं वन्दे च दुर्गाम्बिकाम्।।
(२)
वन्देऽनिन्द्यगुणाकरीं शमकरीं वन्दे महाभास्करीं
वन्दे कुन्तलसुन्दरीं गुणकरीं वन्दे कृपासागरीम्। 
वन्दे व्याघ्रसहोदरीं मतिकरीं वन्दे सुकार्याकरीं
वन्दे दुर्गतिदारिणीं वरकरीं वन्दे च दुर्गाम्बिकाम्।।
(३)
वन्दे वह्निभवैकदन्तजननीं वन्दे सुहार्द्दान्वितां
वन्दे शक्तिकरां महेशवनितां वन्दे सुरक्ताम्बराम्।
वन्दे कोटितडित्प्रभाससदृशां वन्देरविन्देक्षणां
वन्दे दुर्गतिदारिणीं वरकरीं वन्दे च दुर्गाम्बिकाम्।।
(४)
वन्दे खड्गविभूषितां त्रिनयनां वन्दे त्रिशूलान्वितां
वन्दे भक्तकुलार्च्चितां सुबलदां वन्दे रिपुत्रासदाम्।
वन्दे दिव्यकरां प्रकाशवदनां वन्दे परां देवतां
वन्दे दुर्गतिदारिणीं वरकरीं वन्दे च दुर्गाम्बिकाम्।।
(५)
वन्दे दैत्यविमर्दिनीं विजयिनीं वन्दे करालप्रभां
वन्दे सर्वबलान्वितां बहुभुजां वन्दे शिरोमालिकाम्।
वन्दे सिंहरथां प्रकोपनयनां वन्दे ललज्जिह्विकां
वन्दे दुर्गतिदारिणीं वरकरीं वन्दे च दुर्गाम्बिकाम्।।
(६)
वन्दे दुर्जननाशिनीं सुकलिनीं वन्दे धरापावनीं 
वन्दे सज्जनतोषिणीं सुरमणिं वन्दे भयत्रासिनीम्।
वन्दे दुर्बलपालिनीं विमलिनीं वन्दे क्षुधावारिणीं
वन्दे दुर्गतिदारिणीं वरकरीं वन्दे च दुर्गाम्बिकाम्।।
(७)
वन्दे चन्द्रसुशोभिनीं शशिमुखीं वन्दे  प्रभाशालिनीं
वन्दे शोकविमोचिनीं भगवतीं वन्दे जगत्पालिनीम्।
वन्दे श्रीपरमेश्वरीं जयकरीं वन्दे यशोभास्वरीं
वन्दे दुर्गतिदारिणीं वरकरीं वन्दे च दुर्गाम्बिकाम्।।
(८)
वन्दे शान्तिकरीं विलासलहरीं वन्देऽतिविद्याकरीं
वन्दे चेष्टकरीं सुतासुतकरीं वन्दे सुवित्ताकरीम्।
वन्दे शक्तिकरीं महासुखकरीं वन्दे प्रमोदाकरीं
वन्दे दुर्गतिदारिणीं वरकरीं वन्दे च दुर्गाम्बिकाम्।।

         इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
   पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
          श्रीदुर्गाध्यानाष्टकं समाप्तम्।
                 -------०--------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा