श्रीजगन्नाथध्यानमाला
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
***************
(१)
दूर्वाभं दरदारुदेहविदितं दम्भोलिबाहुद्वयं
छन्दोमन्दविदारकं मदमनःसंमर्दकं सुन्दम्।
आनन्दैकरसं सुपद्मवदनं भद्रान्वितं भद्रदं
ध्यायेद् वन्धनवन्धनं प्रभुजगन्नाथं जगद्वन्दितम् ।।
(२)
जगच्छ्रेष्ठं प्रेष्ठं निखिलमनुजेष्टं जयकरं
दविष्ठं नेदिष्ठं भयहरपटिष्ठं शुभकरम्।
वरिष्ठं सर्वेष्ठं सुरगणगरिष्ठं सुखकरं
जगन्नाथं वन्दे विहगपतिनाथं गतिकरम्।।
(३)
यद्वासो घननीलपर्वतपटे नीलाम्बुकूलान्तिके
वासाग्रे प्रतिभाति यस्य शुभदं श्रीनीलचक्रं महत्।
भ्राता यस्य महाबलो हलधरो नीलाम्बरः सुन्दर
स्तं नीलाढ्यमहाप्रभुं जयजगन्नाथं भजे सर्वदा।।
(४)
श्रीनीलाद्रिपतिर्भवार्णवपतिः श्रीक्षेत्रधाम्नः पतिः
रुद्रब्रह्मपतिश्चराचरपति-
र्यो वै प्रजानां पतिः ।
श्रीवैकुण्ठपतिर्नवग्रहपतिर्वाणीपतिर्भूपतिः
भक्तप्राणपतिः खगेश्वरपतिर्लक्ष्मीपतिः पातु नः ॥
(५)
शङ्खक्षेत्रपतिः पुरीपुरपतिः क्षीराब्धिकन्यापति
र्नीलागस्य पतिर्जगत्त्रयपतिर्वाग्देवतायाः पतिः।
पापिव्रातपतिः सुदर्शनपतिर्दुःखातुराणां पतिः
स्वर्गाधीशपतिर्महेश्वरपतिः पृथ्वीपतिः पातु नः।।
(६)
स्वर्णाढ्यं मुकुटं सुवर्णकटकं चामीकरैः कुण्डले
पादौ हेममयौ करौ च दधते सर्वाङ्गके भूषणम्।
नानालंकरणान्वितात् कनकभादेहद्युतिर्द्योतते
कोऽभावः कमलापतेर्ननु जगन्नाथः स पायात् सदा।।
(७)
इन्द्रश्चन्द्रः कुबेरः सलिलनिधिपतिर्देवबृन्दं ग्रहेन्दो
नित्यं यस्यांघ्रिपद्मं निजहृदयकथां वेदयन्ति प्रणम्य ।
सिद्धाः साद्ध्याश्च भक्ताः पदकमलतले यस्य नित्यं स्तुवन्ति
वन्दे तं ब्रह्मरूपं त्रिभुवनजनकं श्रीजगन्नाथदेवम् ॥
(८)
यः कृष्णस्य स्वरूपो निखिलमुनिमतैः श्रीहरिर्वैष्णवानां
शैवानां शम्भुदेवः परमपशुपतिः शाक्ततत्त्वेषु शक्तिः।
विघ्नेशो गाणपत्ये दशरथतनयस्त्रेतयेशोपि भक्ते
तं भक्त्या नौमि नित्यं कलिकलुषहरं श्रीजगन्नाथदेवम्।।
(९)
योगेष्टे योगतत्त्वं सुरचयनमितः सांप्रतं वीरकल्की।
बौधानां बुद्धदेवः परमजिनयति- र्जैनसिद्धान्तशास्त्रे
साक्षाद् ब्रह्मस्वरूपं निगमगणपतिर्वेदवेदान्तमूलं
तं भक्त्या नौमि नित्यं कलिकलुषहरं श्रीजगन्नाथदेवम्।।
(१०)
साधूनां ज्ञानमूर्त्तिर्मुनिजनकथितं भुक्तिवादस्य वीजं
दुःखत्राणैककर्त्ता भवसलिलनिधे रक्षकः पोतवाही।
सर्वेषां केन्द्रबिन्दुर्जनहृदयपतिः केवलो मुक्तिदाता
तं भक्त्या नौमि नित्यं कलिकलुषहरं श्रीजगन्नाथदेवम्।।
(११)
यज्ञो मीमांसकानां जननमृतिहरो वामनः स्यन्दनेशः
सांख्यानां ज्ञानवेत्तागुणगणपुरुषो न्यायतत्त्वेषु कर्त्ता।
भक्तानां कल्पवृक्षो रविसुतबलहृत् सर्वतत्त्वेषु मुख्यं
तं भक्त्या नौमि नित्यं कलिकलुषहरं श्रीजगन्नाथदेवम्।।
(१२)
दारुब्रह्मस्वरूपं वाबुधगणनुतं भक्तमोदैककन्दं
रम्याकारं रमेशं सकलगुणयुतं पद्मनाभं मुनीशम्।
विश्वाधीशं मुकुन्दं सरसिजनयनं व्योमवर्णं सुरूपं
वन्दे देवेन्द्रवन्द्यं कलिकलुषहरं श्रीजगन्नाथदेवम्।।
(१३)
शुद्धं शान्तस्वरूपं मुनिजनविनतं सर्वदेवैः प्रणम्यं
लक्ष्मीनाथं सुरेशं प्रशमितशमनं योगिसिद्धादिवन्द्यम्।
शङ्खक्षेत्राधिनाथं गिरिवरवसतिं केशवं गोपवेशं
वन्दे तं विश्वतातं दरदुरितहरं श्रीजगन्नाथदेवम्।।
(१४)
पुर्यां श्रीक्षेत्रमध्ये त्रिगुणविरहितो राजते राजराज
स्त्रातुं भक्तान् भवाब्धेर्विहरति सदयो राजमार्गे रथेन।
तस्मात्तं भक्तवृन्दं नमति निजकथां वेदयत् स्यन्दनाग्रे
चेत ! स्त्वं तत्र गत्वा प्रणम भयहरं श्रीजगन्नाथदेवम्।।
(१५)
पत्नी तवास्ति कमलामरसर्वदात्री
सान्या ददाति नितरां सततं च बुद्धिम्।
त्रैलोक्यनाथ सुखसागर सर्वदात
र्दातुं किमस्ति भवते प्रणतिं विना मे।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचिता
श्रीजगन्नाथध्यानमाला समाप्ता।
-------०---------
Comments
Post a Comment