श्रीविष्णुषोडशोपचारपूजा
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
****************
(१. क) आवाहनम्
आवाहयामि त्रिपुराधिनाथ!
भक्तप्रिय क्षीरसमुद्रजेश!।
पूजास्थलं मे ससुखं प्रविश्य
मत्कामसिद्धिं नितरां कुरुष्व।।
(ख) आसनम्
हृदासनं मे प्रददामि तुभ्यं
गृहाण नारायण भावमुग्ध!।
आस्स्व प्रभो ! सुन्दरपद्मतुल्ये
मत्सर्वकामं सफलं कुरुष्व।।
(ग) पादासनम्
ददामि पद्मं तव पादयुग्मं
संस्थापयोपेन्द्र! महासुखेन।
नमामि भक्त्या सततं प्रयच्छ
सुखं सुभाग्यं कुशलं सुभावम्।।
(२) स्वागतम्
सुस्वागतं ते मनसा करोमि
ददामि पुष्पाणि सुवासितानि।
आगच्छ लक्ष्मीश्वर! शान्तमूर्त्ते
पूजां मदीयां सफलं कुरुष्व।।
(३) पाद्यम्
नखे त्वदीये प्रतिभाति गङ्गा
तस्मात् पवित्रौ चरणौ सदा ते।
तथापि पाद्यं हिमदिव्यतोयं
हरे ! ददे स्वीकुरु पाहि नित्यम्।।
(४) अर्घ्यम्
पुष्पाक्षतैर्गन्धयुतं सुतोयं
तदेव दामोदर! दिव्यमर्घ्यम्।
ददामि नारायण! तद् गृहाण
सन्तोषचित्तेन सदा दयस्व।।
(५) आचमनीयम्
शैत्यं पवित्रं सलिलं सुगन्धं
गङ्गादितीर्थात् ससुखं गृहीतम्।
गृहाण दिव्याचमनं रमेश!
तवाऽऽस्यशुद्धिं नितरां कुरुष्व।।
(६) मधुपर्कम्
कांस्येन पात्रेण मनोहरेण
सम्पादितं देव! घृतादियुक्तम्।
गृहाण शुद्धं मधुपर्कमिष्टं
मयि प्रसन्नो भव शार्ङ्गपाणे!।।
(७) पुनराचमनम्
हैमं गुणाढ्यं परमं विशुद्धं
तोयं महाशान्तिकरं ददामि।
स्वामिन्! पुनः स्वाचमनं विधाय
ममेष्टसिद्विं सततं कुरुष्व।।
(८. क) पञ्चामृतस्नानम्
पञ्चामृतं पञ्चरसेन युक्तं
द्रव्येषु सारं कुशतोयपूतम्।
स्नानाय तुभ्यं प्रददे रमेश !
स्नात्वा ममेष्टं सफलं कुरुष्व।।
(ख) स्नानम्
शुद्धं पवित्रं हिमतातिपूर्णं
गङ्गादिनद्या यतनैर्गृहीतम्।
त्वदीयशीर्षे परिपातयामि
स्नात्वा सदा माधव ! देहि शान्तिम्।।
(९.क) वस्त्रम्
रम्यं विशालं मृदुसूत्रयुक्तं
पीताम्बरं मञ्जुलवर्णदीप्तम्।
कटिप्रदेशे ससुखं गृहाण
सौभाग्यराशिं कमलेश ! यच्छ।।
(ख) उत्तरीयम्
भव्योत्तरीयं शुभचिह्नयुक्तं
पीतस्वरूपं मृदुलं गुणाढ्यम्।
पीताम्बर! स्कन्धतटे ददामि
गृहाण नारायण ! देहि कामम्।।
(ग) यज्ञोपवीतम्
यज्ञोपवीतं बहुशुभ्रवर्णं
ग्रन्थिप्रयुक्तं नवतन्तुरम्यम्।
मन्त्रेण पूतं प्रददेऽंसदेशे
गृहाण नारायण! देहि पुण्यम्।।
(१०) आभरणम्
केयूरयुग्मं तव बाहुभागे
हारं गले मञ्जुलकुण्डलेऽपि।
विभिन्नभूषा मनसा विभाव्य
ददामि विष्णो ! कृपया गृहाण।।
(११. क) गन्धः
सुगन्धिपूर्णं मलयाद्रिजातं
सुकर्पूरं चन्दनमण्डसारम्।
सुशीतलं केशव! हे गृहाण
सुखं प्रशान्तिं सततं प्रयच्छ।।
(ख) सिन्दूरम्
रूपेण दीप्तं शिशुसूर्यतुल्यं
सिन्दूरबिन्दुं तव भालभागे।
ददामि विष्णो! मुखमण्डनाय
गृहाण भक्तं सततं क्षमस्व।।
(१२. क) पुष्पम्
पुष्पाणि नानागुणपूरितानि
विभिन्नगन्धेन समन्वितानि।
पद्मानि शुद्धानि सुचम्पकानि
ददामि ते स्वीकुरु पाहि विष्णो !।।
(ख) तुलसी
यस्याः शरीरे तव भाति रूपं
शाखासु देवाः स शिवः शिखाग्रे ।
तदग्रभागं रुचिरं त्वदङ्गे
ददामि नारायण ! देहि शान्तिम्।।
(१३) धूपः
वनस्पतिभ्यो रसराशिमीड्य !
संगृह्य सम्पादित इष्टधूपः।
ददामि वह्न्यापि मुखाग्रभागे
गृहाण विष्णो ! सुखं मे ददस्व।।
(१४) दीपः
साज्यं प्रदीपं ज्वलनेन युक्तं
ज्योतिःप्रदं मञ्जुशिखां वहन्तम्।
ददामि देवेश! रमाविलास!
प्रीत्या गृहाण प्रददस्व पुण्यम्।।
(१५. क) नैवेद्यम्
इक्षुं रसालं कदलीं च मिष्टं
द्राक्षां सुकोलं मधु नारिकेलम्।
फलानि पक्वानि ददामि विष्णो!
नैवेद्यमेतत् कृपया गृहाण।।
(ख) अन्ननैवेद्यम्
सुमिष्टमन्नं बहुव्यञ्जनाढ्यं
सुपायसं चर्वणयोग्यखाद्यम् ।
लेह्यं च पेयं रसपूर्णपूपं
विष्णो ! सुभोगं ससुखं गृहाण ।।
(ग) चण्डवलिः
विष्णुप्रियो भक्तगणाग्रगण्यः
शान्तः सुशीलो रमणीयरूपः।
विश्वक्सुसेन! प्रभुभोगशेषं
गृहाण तृप्त्यै प्रददामि चण्डम्।।
(घ) ताम्बूलम्
सचूर्णपत्रं खदिरेण पूर्णम्
एलाप्रयुक्तं बहुपूगखण्डम्।
ताम्बूलमेतत् प्रददामि तुभ्यं
पूजाफलार्थं प्रणमामि नित्यम्।।
(१६. क) वन्दनम्
हे पद्मवक्त्रिन् कमलाकलत्रिन्!
विष्णो हरे विश्वपते सुरेश !।
वन्दे त्वदंघ्रिद्वयमेव नित्यं
मद्भावनां पूरय नाथ ! सर्वाम्।।
(ख)आरात्रिकम्
पात्रस्थवैश्वानरदीप्तकान्तिः
कर्पूरसङ्गात् सहसा विभाति।
त्वत्पदभागाद् वदनं च यावत्
नीराजनं नाथ ! समर्पयामि।।
(ग) पुष्पांजलिः
वृक्षेषु सद्यः स्पुटितानि यानि
विभिन्नपुष्पाणि समाहृतानि।
विष्णो ! सुवर्णानि मनोहराणि
पुष्पाञ्जलिं तैश्च समर्पयामि।।
इति व्यासकवि - ज्ञानज्योतिः -
कविरश्मि - ध्यानसम्राट् - पण्डित -
श्रीव्रजकिशोरत्रिपाठि - विरचिता
श्रीविष्णुषोडशोपचारपूजा समाप्ता।
-------------++++++++++---------------
Comments
Post a Comment