श्रीजगन्नाथाष्टकम्

                           रचयिता
               पं.श्रीव्रजकिशोरत्रिपाठी
                 *****************
(१)
भावं भावं विकसितयशो भक्तिकार्ये रतोहं
ग्राहं ग्राहं तव सुवचनं नो गता मन्दबुद्धिः।
गायं गायं  प्रथितचरितं पापभारेतिवक्रः
स्मारं स्मारं न गतकषणो हे जगन्नाथ! नौमि।।
(२)
वादं वादं  तव गुणततिं लोभकार्येतिसक्तः
पायं पायं भजननिकरं दुःखसिन्धौ निमग्नः।
ध्यायं ध्यायं त्रिभुवनपते! दुष्टसंघे विलीनः
स्मारं स्मारं न गतकषणो हे जगन्नाथ! नौमि।।
(३)
स्नायं स्नायं विमलसलिले तीर्थसंघाततीरे
त्यागं त्यागं सदनविषयं सेवने तेतिमग्नः।
गामं गामं सुरपुरचयं रोगपीडातिदुःखी
स्मारं स्मारं न गतकषणो हे जगन्नाथ! नौमि।।
(४)
ह्वायं ह्वायं मधुरमधुरं नामराशिं सदा ते
भोजं भोजं वदनपतितं ते प्रसादं प्रमोदात्।
पायं पायं तव पदजलं नो लभे ते कृपांशं
स्मारं स्मारं न गतकषणो हे जगन्नाथ! नौमि।।
(५)
चायं चायं विविधकुसुमं सुन्दरं ते ददामि
पाठं पाठं स्तवननिकरं सादरं तोषयामि।
नामं नामं जटिलविषयं वेदयामीन्दिरेश!
स्मारं स्मारं न गतकषणो हे जगन्नाथ! नौमि।।
(६)
बोधं बोधं विबुधवचनं त्वत्कृपां लाभकामः
भाजं भाजं रुचिरभजनं याति नक्तं दिवा मे।
क्रान्दं क्रान्दं चलति समयो नो दयाबिन्दुमात्रं
स्मारं स्मारं न गतकषणो हे जगन्नाथ! नौमि।।
(७)
यायं यायं चरणविकलस्तेपि नीलाद्रिदेशं
व्यार्च्चं व्यार्च्चं सकलविधिना निष्फलो दारुमूर्त्ते!।
भायं भायं भवभयचयात् त्वत्समीपं प्रयामि
स्मारं स्मारं न गतकषणो हे जगन्नाथ! नौमि।।
(८)
श्रावं श्रावं दनुजविजयं  सर्वदा भावमुग्धो
दर्शं दर्शं कमलनयनं मानसे नास्ति शान्तिः।
जापं जापं तव जयकथां कर्मराशिं करोमि
स्मारं स्मारं न गतकषणो हे जगन्नाथ!नौमि।।

         इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
   पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
          श्रीजगन्नाथाष्टकं समाप्तम्।
                 -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा