श्रीसरस्वतीमाला

                            रचयिता
                पं.श्रीव्रजकिशोरत्रिपाठी
                 *****************
(१)
सारङ्गैः शोभमाना विहसितवदना सुन्दरं साक्षसूत्रं 
सारङ्गैः संदधाना कनकदलयुतं पुस्तकं ज्ञानसिन्धुम्।
सारङ्गैर्वादयन्ती सकलहितकरं वेदवेदान्ततत्त्वं
सारङ्गैर्दिव्यदेहा वितरतु सततं भारती सातिविद्याम्॥१॥
(२)
या श्वेता सितवाद्यभूषितभुजा या श्वेतवस्त्रान्विता
या श्वेताम्बुरुहाननागममना या श्वेतहंसासना।
या श्वेताब्जसुशोभिता मुनिनुता या श्वेतपुष्पप्रिया
पायात्सा सुरलोकवन्दितपदा श्रीसारदा सर्वदा॥२॥
(३)
व्यासाद्या कविपुंगवाः समभवन् यस्याः कृपालेशतः
यस्याः स्नेहबलान्महाकविगुरुः श्रीकालिदासोऽभवत्।
श्रीहर्षादिनरा महाकविवरा भूता क्षितौ यद्वरात्
तां ध्यायामि सरस्वतीं मम मतेर्निघ्नाय मान्द्यं सदा॥३॥
(૪)
ब्रह्मज्ञानसुधा विभाति रसनाभागे हि यस्याः सदा
वीणापुस्तकमालिकाभयवरं यस्याः करै राजते।
विद्यादानमहाजडादिहरणं लोकस्य यस्या व्रतं
वन्दे तां कमलासनां शशिमुखीं वाद्ये रतां भारतीम्॥૪॥
(५)
यां ब्रह्मा लिखति प्रणम्य सततं वेदान् मुदा सुन्दरं
यस्या मन्त्रततिं प्रगाय नितरां विष्णुः सदा तृप्यति।
रुद्रो यामतिभक्तितो निजहृदि ध्यात्वा प्रलेभे चिदं
वन्दे तां सुखसागरीं जयकरीं विद्याकरीं भारतीम्॥५॥
(६)
या विद्वज्जननी कुनीतिशमनी ज्ञानायनी मालिनी
या विद्यागुणदायिनी विमलिनी सत्त्वप्रभाशलिनी।
काव्यानां रसकारिणी कविगणप्राणांशिनी पद्मिनी
वन्दे तां जडनाशिनीं बुधमणिं वाणीं यशोवर्द्धिनीम्॥६॥
(७)
‍यद्देहे प्रतिभाति शारदविधोः कान्तिर्जगन्मोहिनी
यत्कान्त्याञ्च विभाति सुन्दरमयी वाणी जगत्तारिणी।
या माता स्मितहास्यपूर्णवदना देवादिभि र्वन्दिता
तां ध्यायामि सरस्वतीं प्रतिदिनं चिच्छक्तिसंप्राप्तये॥७॥
(८)
समस्तविद् विशोभितां सुभक्तिशक्तिदायिकां
सरस्वतीं सरोरूहाननां विमुक्तिकारिकाम्।
सतीं सुकान्तिभूषितां त्रिविक्रमस्य नायिकां
सदा प्रमाददारिकां नुमोऽतिबुद्धिदायिकाम्॥
(९)
नित्यं विष्णुमतिर्महारसवती वीणावती गीष्पतिः
श्रेयोगानवती समस्तजगतो विद्यावती शंवती।
सर्वज्ञानवती सदा स्मितवती शिक्षाप्रियाणां पतिः
पायाद् वेदमतिः पराभगवती भाषावती भारती।।
(१०)
शुक्लाब्जासनमण्डना सुनयना  या शुक्लहंसायना
शुक्लानन्दमनाः सुशुक्लकुसुमा शुक्लारविन्दानना।
शुक्ला शोभितशुक्लवस्तुनिकरा शुक्लाभभूषान्विता
शुक्लामञ्जुविपञ्चिकावतु सदा शुक्लाम्बरा शारदा।।
(११)
शुक्लांशुकां शुक्लसरोजहस्तां
           शुक्लाब्जसंस्थां बहुशुक्लरूपाम्।
शुक्लाभहंसां परिशुक्लवीणां
           शुक्लप्रियां नौमि सरस्वतीं ताम्।।
(१२)
दुग्धाभां दधिभां महोदधिजभां कुन्दप्रभां शुभ्रभां
मुक्ताभां हिमभां मृणालधवलां दिव्यां दयादायिकाम्।
दिव्यद्-हंससमाश्रितां त्रिजगतां मान्द्यान्धकारापहां
वन्देऽनिन्द्यनिभां प्रसन्नवदनां सौभाग्यदां सारदाम्।।

              इति व्यासकवि-ध्यानसम्राट्-   
                 कविरश्मि-ज्ञानज्योतिः      
      पण्डितश्रीव्रजकिशोरत्रिपाठिविरचिता
          श्रीसरस्वतीध्यानमाला समाप्ता।
                   -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा