श्रीहनुमद्ध्यानमाला

                            रचयिता
                  पं.श्रीव्रजकिशोरत्रिपाठी
                      **************
(१)
रामप्रेमरसो यदीयहृदये नित्यं वरीवृत्यते
रामध्यानगणो यदास्यकमले रम्यं नरीनृत्यते।
रामानन्तगुणो यदीयवचने दिव्यं दरीदृश्यते
रामाख्यानमनाः स पातु हनुमान् योऽघानि जेघ्नीयते॥
(२)
रामे भक्तिगुणो रिपौ यमगुणो दैत्येषु हत्यागुणो
देवे नम्रगुणो गुरौ सुतगुणः पित्रोश्च सेवागुणः।
मित्रे प्रेमगुणः स्वभक्तनिकरे यस्यापि रक्षागुणो
ध्याने योगिगुणः स पातु हनुमान् वीरो गदाभूषणः॥
(३)
त्रैतातो गाढगात्रोखिलजनजयदो जानकीजानिनाथो
धीरो वीरोग्रगण्यो विटपिमृगवरो रक्तसूरप्रसक्तः।
भक्तव्रातप्रमादप्रदमनशमनः सौम्यकर्मातिकामः
सोऽसौ हर्षेण शीघ्रं शमयतु हनुमान् निघ्नराशिं सदा नः।।
(४)
यो बाल्ये तपनं महाफलमिव स्वास्येन भोक्तुं गत
स्तत्स्पर्शाद् गतजीवनं शिशुसुतं दृष्ट्वा पिता क्रुध्यति।
वायुक्रोधनिवारणाय विबुधा यस्मै ददुर्जीवनं
वज्राङ्गो हनुमान् स पातु सततं योद्धा शिवांशी कपिः।।
(५)
यो रामस्य महाप्रियः कपिवरस्तस्यैव कार्ये रतः
सौमित्रेः प्रियबान्धवो हितकरः सीतामहासेवकः।
येन ज्ञानबलात् समुद्रडयने पक्षीव कार्यं कृतं
नित्यं तं प्रणमामि वायुतनयं श्रीरामदूतं कपिम्।।
(६)
खे गत्वा निकषात्मजस्य भुवनं सीतां ननामापि यः
सा देवी प्रददौ स्वकीयकरतो यस्मै तदा मूद्रिकाम्।
तां धृत्वा नगरं च राक्षसमनो भस्मीचकारापि यो
दुःखं नो दहतु प्रभञ्जनसुतः श्रीरामभक्तो हि सः।।
(७)
लङ्केशस्य पुरे महारणपटुर्हन्ति स्म यो राक्षसान्
तं दृष्ट्वा कपयः प्रहृष्टमनसा यान्ति स्म युद्धाय ते।
यो युद्धे प्रददौ जयं भगवते रामाय वीराग्रणीः
पायात् केसरिनन्दनः कपिमणिर्मामञ्जनेयः सदा।।
(८)
यो ज्ञानी कपिकुञ्जरो गुणमणिः श्रीब्रह्मचारी महान्
रामध्यानमनास्त्रिवत्मगमनो भक्तस्य रक्षाकरः।
नाम्नो यस्य जपाद् विभेत्यपि कलिः का वा खलानां कथा
सोयं नः प्रददातु कांक्षितवरं वीरः समीरात्मजः।।
(९)
देवानां सकलाशिषं जयकरीं संप्राप्य शक्तिं  ध्रुवं
यः साक्षाद् रिपुमर्द्दनेऽपरयमो लङ्कापुरत्रासदः।
नानाराक्षसनाशनेऽतिनिपुणो रामप्रियः सात्त्विको
भ्रान्तिक्लान्तिविदारकोऽवतु सदा स ब्रह्मवेत्ता कपिः।।

          इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
      पण्डितश्रीव्रजकिशोरत्रिपाठिविरचिता
            श्रीहनुमद्ध्यानमाला समाप्ता।
                    -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा