श्रीसूर्यद्वादशनामकुसुमम्

                            रचयिता
                  पं.श्रीव्रजकिशोरत्रिपाठी
                   *****************
(१)
महाशक्तिर्महातेजा महाव्याधिविनाशकः।
महासुखप्रदो नित्यं मित्रः पातु नमामि तम्।‌।
(२)
यस्याशीःकणलाभाय वन्दते भुवनत्रयम्।
शुभदाता नभोयाता रविः पातु नमामि तम्।‌।
(३)
गगने सततं गत्वा विश्वं प्रेरयति ध्रुवम्।
तेन कर्मरताः सर्वे सूर्यः पातु नमामि तम्।‌।
(४)
येन भाति जगत्सर्वं भवति सुखिनी धरा।
स दत्त्वा कुशलं नित्यं भानुः पातु नमामि तम्।‌।
(५)
विना श्रमेण यो याति समग्रगगनं सदा।
दत्त्वा शक्तिं सुखं शान्तिं खगः पातु नमामि तम्।‌।
(६)
पोषयति महाविश्वं वर्द्धयित्वा कलेवरम्।
समृद्धिं मे सदा दत्त्वा पूषा पातु नमामि तम्।‌।
(७)
सुवर्णमण्डलं गर्भे यस्य भाति निरन्तरम्।
नित्यं स पातु तं नौमि हिरण्यगर्भसुन्दरम्।‌।
(८)
नश्यन्ति तेजसा यस्य तमांसि क्षितिमण्डले।
पापनाशी महाचण्डो मरीचिः पातु नौमि तम्।‌।
(९)
अदितिगर्भसम्भूतो विशालहृदयो रुचा।
पावनकारी लोकानामादित्यः पातु नौमि तम्।‌।
(१०)
उत्पद्यते यत्किरणैः समस्तजीवमण्डलम्।
पापहारी दयाकारी सविता पातु नौमि तम्।‌।
(११)
अर्च्चति यं जगत्सर्वं लब्धुं कल्याणसन्ततिम्।
प्रीत्या ददातु शं नित्यम् अर्कः पातु नमामि तम्।‌।
(१२)
भाति यस्य प्रसादेन दीप्तिपुञ्जो जगत्त्रये।
भासन्ते प्राणिनस्तेन भास्करः पातु नौमि तम्।‌।

        इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
      पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
           सूर्यद्वादशनामकुसुमं समाप्तम्।
                 -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा