श्रीकृष्णध्यानमाला

                          रचयिता
                पं.श्रीव्रजकिशोरत्रिपाठी
                 *****************
(१)
चञ्चच्चञ्चुप्रपञ्चातिचतुरचरितप्राणपञ्चत्वदाता
तूर्णं घूर्णत्तृणघ्नस्तृणमिव चरणैस्त्राणकर्त्ता नराणाम्।
विघ्नौघानां विनिघ्नोतिघनघनतनुर्भग्नकंसाभिमानः
सण्डाखण्डातिचाण्ड्यप्रणशनशमनः पातु नित्यं स कृष्णः॥
(२)
गन्ता गोपपुरस्य नन्दनिलयं नन्ता शिवं दैवतं
श्रान्तार्त्तो नितरां भ्रमन् वनपटे हन्ता महाराक्षसान्।
रन्ता सूर्यसुताजले प्रतिदिनं क्षन्ता च कुन्तीसुतान्
मन्ता तत्त्वकथां समस्तजगतां तन्तारकं संस्तुमः।।
(३)
हन्तारं पुतनातृणादिदनुजान् रन्तारमादित्यजां
धर्त्तारं स्वरमञ्जुलां सुमुरलीं भर्त्तारमीलावराम्।
पातारं सुजनं स्वभक्तनिकरं कर्त्तारमर्थं नवं
भेत्तारं वसुदेवजं भवभयं हर्त्तारमार्त्तिं नुमः।।
(४)
माता कोपवशात् ततो मुखबिलं
कृष्णस्य संप्रेक्षते
मृन्नास्ति क्षितिमण्डलं च गगनं विभ्राजते सागरः।
दृष्ट्वाम्बा चकिता भयेन चलिता तत्रैव संमूर्च्छिता
तद्ध्वानेन सचेतना धृतवती पुत्रं स बालोऽवतु।।
(५)
गोपे गोपालसंघे नटति नटवरो गोष्ठमध्ये च नद्यां
गोपस्त्रीणां मनोयं हरति नवरसैर्दिव्यरासैः सरागम्।
तन्नृत्यैर्वेणुशब्दैर्जगति न हि को मुह्यति प्राणधर्त्ता
श्रीगोपीनाथदेवो वितरतु विजयं नौमि पादारविन्दम्।।
(६)
गोपे गपपतेः सुपुत्रपदवीं प्राप्य प्रभुः प्रत्यहं
पाता पाति पुरं प्रमादपतितं प्रेम्णा परात् तत्परः।
दुग्धं मुग्धमनाः प्रदोग्धि सुदयो गृह्णाति दिव्यं दधि
प्राणत्राणसुकारणं तृणनिभं कृष्णं तृणघ्नं स्तुमः।।
(७)
गोपे गोपमनोहरो हरसुतं नत्वा नताङ्गीकुलैः
कालिन्दी सलिले करोति मधुरं रासं सराधो भृशम्।
वंशीवासनया सदा विचलिता गत्वा निकुञ्जालयं
गोपास्तं प्रणमन्ति संगमहृदः पाता स पातु   ध्रुवम्।।
(८)
शान्ताच्छान्तं ललितललितं गोपगोपाङ्गनेशं
गोपानन्दं गगनसदृशं केशवं कृष्णवेशम्।
देव्यैर्वन्द्यं मुनिगणनुतं सर्वलोकप्रसेव्यं
गोपीनाथं सकलसुखदं दिव्यवेशं नमामि।।
(९)
कालिन्दीकूलचूलात् कलयति कुटिलं केलिकामोतिकालं
बालां बालेन रम्यां नवकनकनिभां सन्निधौ प्रेक्षमाणः।
तत्कालं कामसक्तो धरति करयुगं तत्र रासेपि मग्नो
राधाकृष्णः सतृष्णो वितरतु कुशलं सर्वदाहं नमामि।।
(१०)
गोपा गोपालिगोपा गगनगतिकरा गोपति र्गोपलोका
नन्दानन्दातिनन्दावनवननटनान्नन्दसिन्धुं नमन्ति। 
दैत्या दैत्यारिदृश्याद् दरदलितदशा दुःखभावं भजन्ति
राधाराधारिनृत्यं हरतु बहुविधं पापतापप्रवाहम्।।
(११)
जाताद् यातं हि यस्य त्रिभुवनदुरितं तातयोर्बन्धनं च
जाता प्रीतिश्च गोपे सुरगणहृदये सूर्यजायां निकुञ्जे।
जातः स्नेहोपि नन्दे निखिलशिशुमुखे गोपगोपालिवृन्दे
जातो रागश्च कोयं युवतिकुलहृदि त्रायतां नः स कृष्णः।।
(१२)
वृन्दारण्ये दिनकरसुताकूलवानीरकुञ्जे
रम्यक्रीडारसिककुशलो राधिकाराससक्तः।
भक्ता भक्त्या चरणकमलं यस्य नित्यं स्तुवन्ति
पायात् सोयं त्रिभुवनपतिर्तुष्टकृष्णः प्रकृष्टम्।।

         इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
   पण्डितश्रीव्रजकिशोरत्रिपाठिविरचिता
          श्रीकृष्णध्यानमालासमाप्ता।
                 -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा