श्रीराधाकृष्णध्यानाष्टकम्
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
********************
(१)
मोक्षज्ञानस्वरूपौ सुरगणनमितौ योगिसन्न्यासिसेव्यौ
गोपीगोपप्रणम्यौ मुनिमनुजनुतौ गोपदेशस्य भासौ।
सर्वब्रह्माण्डपूज्यौ परमगुणयुतौ भक्तवृन्दस्य नाथौ
वन्दे तौ मुक्तितत्त्वौ सकुशलमवतां राधिकाकृष्णचन्द्रौ।।
(२)
मायामोहादिहन्त्री स्फटिकगुणनिभा शुद्धबुद्धिप्रदात्री
यः साक्षाद् ब्रह्मरूपं परमसुखमयो मोक्षधामाधिनाथः।
तर्त्तुं संसारसिन्धुं सकलबुधजना यत्स्वरूपं स्मरन्ति
वन्दे तौ मुक्तितत्त्वौ सकुशलमवतां राधिकाकृष्णचन्द्रौ।।
(३)
वंशीशब्दातिसक्तौ नवरसरसिकौ नृत्यभङ्गिप्रवीणौ
कालिन्दीनीररक्तौ विपिनगृहरतौ गोपिकावृन्दयुक्तौ।
आनन्दामन्दकन्दौ रुचिरगुणमयौ रासलीलाविलासौ
वन्दे तौ मुक्तितत्त्वौ सकुशलमवतां राधिकाकृष्णचन्द्रौ।।
(४)
गोपे गोपार्भकैर्यश्चरति नगगिरी गोकुलप्रीतिलिप्तः
कैशोरे कामसक्तो भ्रमति वनवने गोपबालालिसङ्गात्।
यं प्राप्य ह्लादचित्ता युवतिगणयुता यापि कान्तेनुरक्ता
राधाकृष्णौ प्रवन्दे मम सकलभयं नाशयित्वा प्रपाताम्।।
(५)
वृन्दारण्ये वरेण्ये कुसमफलयुते मञ्जुकुञ्जालिपूर्णे
गुञ्जापुञ्जे डयन्ते मधुरतमधुपा रागसङ्गा विहङ्गाः।
दृष्ट्वा तद्दृश्यराशिं प्रहसितलपनौ पश्यतस्तौ सरागौ
राधाकृष्णौ प्रवन्दे मम सकलभयं नाशयित्वा प्रपाताम्।।
(६)
श्यामं नो प्राप्य वासे भ्रमति विरसिणी गोरसै रासरक्ता
दृष्ट्वा तां चन्द्रमास्यां विषमशरशरैः प्रेमचित्तः प्रमत्तः।
वंशीगीतस्वरैस्तां नयति मधुवनं माधुरीं मारतप्तां
राधाकृष्णौ प्रवन्दे मम सकलभयं नाशयित्वा प्रपाताम्।।
(७)
कालिन्दीकूलदेशे गलगतसलिले मञ्जुले कुञ्जमध्ये
शालायां सालमूले विजनपुरतटे वाटिकायां कदा वा।
यौ मारं मारयन्तौ दिशि दिशि सरतो नीलपीताम्बरौ तौ
राधाकृष्णौ प्रवन्दे मम सकलभयं नाशयित्वा प्रपाताम्।।
(८)
लीलाशा नीलवस्त्रा कनकभललना लम्बबाला विशाला
लोलापाङ्गा वराङ्गा शिशुगजगमना तुङ्गवक्षोजनम्रा।
कान्ताङ्गा सातिरासं रसयति रसिका सोपि रासप्रसक्तो
राधाकृष्णौ प्रवन्दे मम सकलभयं नाशयित्वा प्रपाताम्।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
श्रीराधाकृष्णध्यानं समाप्तम्।
-------०---------
Comments
Post a Comment