श्रीहरिध्यानाष्टकम्
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
***************
(१)
वन्दे कान्ततनुं प्रशान्तवदनं वन्दे सुचक्रेक्षणं
वन्दे मेघनिभं महाम्बुजकरं वन्दे पदालक्तकम्।
वन्दे कोटिरविद्युतिधृतिहरं वन्दे सुवर्णान्वितं
वन्दे नीलकलेवरं स्मितहसं वन्दे सदा श्रीहरिम्।।
(२)
वन्दे श्रोणितटान्तपीतवसनं वन्दे महाकौस्तुभं
वन्दे शीर्षपटातिरम्यमुकुटं वन्दे लसन्मौक्तिकम्।
वन्दे कंकणराजितं मणियुतं वन्दे विभूषोज्ज्वलं
वन्दे सुन्दरभालभागतिलकं वन्दे सदा श्रीहरिम्।।
(३)
वन्दे चक्रकरं करे कमलिनं वन्दे गदाधारिणं
वन्दे शंखधरं स्यमन्तककरं वन्दे विलासालयम्।
वन्दे सागरकन्यकापतिमणिं वन्दे जगत्स्वामिनं
वन्दे सत्त्वमयं विहङ्गगमनं वन्दे सदा श्रीहरिम्।।
(४)
वन्दे विश्वपतिं सुरेश्वरपतिं वन्दे धरित्रीपतिं
वन्दे लोकपतिं सुदर्शनपतिं वन्देमराणां पतिम्।
वन्दे शङ्खपतिं गदावरपतिं वन्दे ग्रहाणां पतिं
वन्दे तार्क्ष्यपतिं चतुर्युगपतिं वन्दे सदा श्रीहरिम्।।
(५)
वन्दे ब्रह्मपतिं महेश्वरपतिं वन्देऽखिलानां पतिं
वन्दे शार्ङ्गपतिं विकर्त्तनपतिं वन्दे प्रजानां पतिम्।
वन्दे यज्ञपतिं च कौस्तुभपतिं वन्दे मुनीनां पतिं
वन्दे भक्तपतिं भवार्णवपतिं वन्दे सदा श्रीहरिम्।।
(६)
वन्दे सर्वगुणेश्वरं सुरवरं वन्दे त्रिलोकीश्वरं
वन्दे पापविघातकं रिपुहरं वन्दे शुभायत्तनम्।
वन्दे साधुपतिं चराचरपतिं वन्दे जनानां पतिं
वन्दे गोलकधामनाथमनिशं वन्दे सदा श्रीहरिम्।।
(७)
वन्दे श्रीजगदीश्वरं क्षितिधरं वन्दे च धर्मद्रुमं
वन्दे दैत्यनिसूदनं कलिहरं वन्दे कृपाकारकम्।
वन्दे कालकरालदण्डदहकं वन्दे विमुक्तिप्रदं
वन्दे सर्वसुखास्पदं सुरगुरुं वन्दे सदा श्रीहरिम्।।
(८)
वन्दे न्याययशोधिपं भवभिदं वन्दे दयादायकं
वन्दे जन्महरं कुनीतिदमनं वन्दे सुकामप्रदम्।
वन्दे भक्तविनोदिनं मुनिनुतं वन्दे प्रजारञ्जकं
वन्देऽनाथपतिं दरिद्रनृपतिं वन्दे सदा श्रीहरिम्।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
श्रीहरिध्यानाष्टकं समाप्तम्।
-------०---------
Comments
Post a Comment