नवग्रहध्यानम्

                            रचयिता
                प,श्रीव्रजकिशोरत्रिपाठी
                       ***********
(१)
सूर्यं चण्डतनुं ग्रहेन्द्रममलं चन्द्रं महाशीतलं
भौमं भूतिकरं बुधं बुधमणिं जीवं सुराणां गुरुम्।
शुक्रं दैत्यगुरुं कविं रविसुतं छायात्मजं श्रीशनिं
राहुं मन्त्रिवरं च केतुनिकरं ध्यायामि ते पान्तु नः।।
(२)
रविः सुधांशुः क्षितिजो बुधश्च
                     वृहस्पतिर्दैत्यगुरुः शनिश्च।
राहुश्च केतुः परितृप्तचित्ता
            नवग्रहाः पान्तु नमामि भक्त्या।।
(३)
रक्ताभस्तपनः शशी च धवलो भौमो महालोहितः
श्यामो ज्ञो हरिभो गुरुर्विशदभः शुक्रः शनिः कृष्णभः।
राहुः कालनिभः प्रमत्तहृदयः केतुश्च धूम्रप्रभः
सर्वे तुष्टनवग्रहा बहुकृपां यच्छन्तु वन्दे सदा।।
(४)
श्रीसूर्यो ग्रहसत्तमो दिनमणिश्चन्द्रो निशाशेखरो
भौमो दीप्ततनुर्बुधो हृदयहृद् वाचस्पतिः स्वर्गुरुः।
शुक्रः शुक्लमयः शनिर्बलखनिर्राहुश्च कालप्रभः
केतुर्धूमसमद्युतिर्नवग्रहा रक्षन्तु वन्दे सदा।।
(५)
सूर्यर्विधुः क्षितिसुतः शशिजो गुरुश्च
शुक्रो विकर्त्तनसुतश्च तमश्च केतुः ।
तेऽधिप्रतीश्वरयुताः सहलोकपाला
श्छिन्दन्तु दुःखमखिलं शरणं प्रयामि ।।

            इति व्यासकवि-ध्यानसम्राट्-   
                कविरश्मि-ज्ञानज्योतिः      
      पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
               नवग्रहध्यानं समाप्तम्।

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा