श्रीरविमहाग्रहध्यानाष्टकम्

                            रचयिता
                  तं.श्रीव्रजकिशोरत्रिपिठी
                   *****************
(१)
कञ्जाक्षं कलुषान्तकं कलिहरं श्रीकश्यपस्यात्मजं
रक्ताभैः कुसुमैर्विभूषिततनुं रक्ताम्बरेणावृतम् ।
सर्वारिष्टहरं सुवर्त्तुलगृहं सप्ताश्वयुक्तं खगं
श्रीसूर्य्यं प्रणमामि तं ग्रहपतिं निर्व्याधिताप्राप्तये ।।
(२)
आदित्यः शिवदैवतो दिनपतिः श्रीकश्यपस्यात्मजो
वह्निप्रत्यधिदैवतो द्युतिकरः सिन्दूरभः क्षत्त्रियः।
मातङ्गीष्टसुरेश्वरो मकरजस्ताराधनिष्ठायुतः
नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि सूर्यग्रहम्।।
(३)
कालिङ्गं करभूषणं कमलिनं कृष्णोदकाकन्यकं
कर्त्तारं दिवसं करालकिरणं कालप्रपं काश्यपम्।
कह्लारोदयकारकं कलिहरं कैलासनाथप्रियं
नत्वाहं नितरां प्रयामि शरणं सूर्यं ग्रहाधिश्वरम्।।
(४)
पद्मानन्दकरं करैर्विलसितं त्रैलोक्यतेजःप्रदं
लोकारोग्यकरं सुमण्डलकरं लोकस्य रक्षाकरम्।
ज्योतिःपुञ्जधरं धरासुखकरं सर्वप्रमोदप्रदं
सूर्यं सौर्यकरं सदा भयहरं वन्दे ग्रहाणां वरम्।।
(५)
यस्योदयाद् भाति समग्रविश्वं
            जीवाः समस्ताः सुखिनो भवन्ति।
कदा प्रशान्तश्च कदा प्रचण्ड
               स्तं नौमि सूर्यं ग्रहराजराजम्।।
(६)
मन्दारपुष्पसमशोभितदीप्तकान्तिं
                  सप्ताश्वयोजितरथं सुरवृन्दवन्द्यम्।
विघ्नाद्रिभेदनपविं किरणप्रचण्डं
                     सूर्यग्रहं दिनकरं शरणं प्रपद्ये ।।
(७) 
रक्तस्वरूपं रमणीयरूपं
                रक्ताङ्गरागं शुकचञ्चुतुल्यम्।
रक्ताभपुष्पैः परिशोभिताङ्गं
                       रविग्रहं तं शरणं प्रपद्ये।।
(८)
श्रीकाश्यपेयं द्विभुजं दिनेशं
                  कलिङ्गदेशस्य सुतं ग्रहेशम्।
प्रचण्डरश्मिं त्रिपुरस्य पूज्यं
                     रविं प्रवन्दे शरणं प्रपद्ये।।

श्रीरवेः त्र्यम्बकाधिदेवताध्यानम्-:
(१)
शीर्षे यस्य शशि गले च गरलं शूलं विशालं करे
नेत्रेषु प्रतिभान्ति वह्नितपनक्षीरोदजाताः स्वयम्।
अर्द्धाङ्गे गिरिनन्दिनी कटितटे शार्द्दूलचर्माम्बरं
वन्दे तामधिदेवतां रविमणेः श्रीत्र्यम्बकस्वामिनम्।।
(२)
दिगम्बरः श्वेतनिभस्त्रिनेत्रो
                   व्याघ्राम्बरश्चन्द्रकलावतंसः।
नित्यं रवेस्तामधिदेवतां च
              श्रीत्र्यम्बकं नौमि सुखं ददातु।।

श्रीरवेः अग्निप्रत्यधिदेवताध्यानम्-:
(१)
रक्ताब्जोपरिसंस्थितं त्रिचरणं शीर्षद्वयेनान्वितं
जिह्वासप्तयुतं करालवदनं हव्यप्रियं कर्मदम्।
स्वर्णाभं सुखशान्तिदं बहुशिखं षन्नेत्रिणं मेषगं
वन्दे प्रत्यधिदेवतां दिनपतेरग्निं सुराणां मुखम्।।
(२)
उत्तप्तगात्रं नवहेमकान्तिं
                त्रिपादयुक्तं जलजोपरिस्थम्।
हव्यप्रियं मेषगमं कृशानुं
               वन्दे रवेः प्रत्यधिदेवतां ताम्।।

         इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
   पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
       श्रीरविमहाग्रहध्यानं समाप्तम्।
                 -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा