द्वादशलक्ष्मीध्यानम्

                        रचयिता
               पं.श्रीव्रजकिशोरत्रिपाठी
                  ***************
(१) आदिलक्ष्मीध्यानम् -:
आद्यामादिमदेवतां त्रिजगतो जन्मप्रदां मातरं
पद्मां पद्ममयीं दयाब्धिनयनां श्रेयस्करीं माधवीम्।
विष्णुब्रह्ममहेश्वरादिनमितां वेदप्रणुतां रमां
नित्यं त्वां समलोकवन्दितपदां श्रीं-आदिलक्ष्मीं भजे ॥
(२)धान्यलक्ष्मीध्यानम् -:
धान्यं भाति वसुंधरा तनुपटे मातः कटाक्षात्तव
तेनात्मा परितृप्यति प्रतिदिनं सर्वे लभन्ते सुखम् ।
तत्प्राप्त्यै सकलाः स्तुवन्ति सततं त्वत्पादपद्मे मुहु
स्तस्मात्त्वां समलोकवन्दितपदां श्रीं धान्यलक्ष्मीं भजे ॥ 
(३) धैर्यलक्ष्मीध्यानम् -:
धैर्य़ं यस्य न विद्यते न स जनो नो शोभतेऽस्मिन् कदा
लब्धुं धैर्यधनं त्वदीयचरणे ध्यायन्ति सर्वे मुहुः ।
तत्त्वत् प्राप्य धरातले प्रतिदिनं भुंजन्ति नित्यं सुखं
तस्मात्त्वां समलोकवन्दितपदां श्रीं धैर्यलक्ष्मीं भजे ॥ 
(૪) गजलक्ष्मीध्यानम् -:
यत्पादे गजराजराजिरतुलां भक्तिं करोति ध्रुवं
दत्त्वा पद्मचयं प्रसन्नमनसा सान्निध्यसंप्राप्तये
लब्धुं हस्तिकृपाकटाक्षसहितां देवि त्वदीयां दयां
नित्यं त्वां समवन्दितां गजयुतां लक्ष्मीं भजे श्रीं मुदा ।।
(५) सन्तानलक्ष्मीद्यानम् -:
सन्तानं गृहभूषणं सुखकरं स्नेहास्पदं शाश्वतं
सर्वानन्दविधायकं क्षितितले कीर्त्तिप्रदं सर्वदा ।
तद्रूपात्मजदायनीं भगवतीं संसारसंवर्द्धिनीं
ओं श्रीं त्वां समलोकवन्दितपदां संन्तानलक्ष्मीं भजे ॥
(६) विजयलक्ष्मीध्यानम्-:
लब्धुं श्रीविजयं त्वदंघ्रिकमलं यः साग्रहं ध्यायति
विश्वे शिष्टपदं विशिष्टपदवीं श्रेष्ठत्वमाप्नोति सः ।
त्वन्नाम स्मरणाज्जयं हि लभते संन्तुष्टचेताः सदा
तस्मात्त्वां समवन्दितां विजयदां लक्ष्मीं भजे सर्वदा ॥
(७) विद्यालक्ष्मीध्यानम् -:
विद्यालक्ष्मीयुतो जनो भवति चेत्-तस्य स्थितिर्वद्धते
स प्राज्ञो गुणवान् विशिष्टपुरुष श्चेति क्षितौ राजते ।
वेदास्तस्य मुखे विभान्ति जगतः काव्यानि शास्त्राणि च
तस्मात्त्वां समलोकवन्दितपदां विद्याढ्यलक्ष्मीं भजे ॥
(८) धनलक्ष्मीध्यानम् -:
श्रींश्रींश्रीं धनदायिनीं धनवतीं संसारसंपालिनीं
लब्धुं त्वां बहुकौशलस्य रचनां कुर्वन्ति सर्वे सद‍ा ।
किंतु त्वत्कृपया विना फलति किं लोके मनोवांछितं
तस्मात्वां समवन्दितां धनमयीं लक्ष्मीं भजे सन्ततम् ॥
(९) भाग्यलक्ष्मीध्यानम् -:
लक्ष्मीभाग्यपटान्विता यदि भवेत्-तस्योदयो जायते
निःस्वो राजमणिर्महागुणखनिः पूज्यः स भूमण्डले 
नित्यं तस्य यशो वभाति जगति र्प्रीतिर्वरीवृध्यते
तस्मात्त्वां समलोकवन्दितपदां 
श्रीं भाग्यलक्ष्मीं भजे ॥
(१०) ऐश्वर्यलक्ष्मीध्यानम्-:
ऐश्वर्येण सुरा नरा दितिसुता गन्धर्वरक्षोगणाः
विख्याता भुवनत्रयेतिरभसा तुल्यं कदा नो भवेत्।
देवि त्वत्कृपया विभाति सकलो नोचेत् क्षमः किं स्वयं
तस्मात्त्वां समलोकवन्दितपदाम्-ऐश्वर्यलक्ष्मीं भजे ॥
(११) वैभवलक्ष्मीध्यानम् -:
त्रैलोक्ये विभवं विना चलति किं देवो नरो दानवो
विद्यावान् बलवान् गुणी भवतु वा दैन्यात् सदा जीवति
आनन्दस्थिरतासुखानि विभवात् सर्वे लभन्ते मुहु
स्तस्मात्त्वां समवन्दितां विभवदां लक्ष्मीं भजे वैभवीम् ॥
(१२) वरलक्ष्मीध्यानम्-:
देवा दैत्यवरा ग्रहेन्द्रनिकरा भूपा नरा किंनरा
नित्यं ते शरणं प्रयान्ति नितरां लब्धुं त्वदीयं वरम् ।
प्रीत्या त्वं प्रददासि हार्द्दिकवरं भक्तस्य कल्पद्रुमे
तस्मात्त्वां समवन्दितां सुवरदां लक्ष्मीं भजे संततम् ।।

          इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
       पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
        श्रीद्वादशमहालक्ष्मीध्यानं समाप्तम्।
                   -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा