श्रीगणपतिपञ्चकम्
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
****************
(१)
गिरिसुतातनुजं गजमस्तकं
सकलपापहरं शुभदायकम्।
हरिहरादिसुपूजितविग्रहं
प्रजप मूढमते ! मृडपुत्रकम्।।
(२)
जडता छलता भवतापहर
बलबुद्धिसुदायक विघ्नहर ! ।
हरविष्णुपितामहपूज्यपद
गणनाथ नमामि सुखं वितर।।
(३)
भवसुखदायक गणनायक
भवदुःखशासक विघ्ननाशक।
भव सकलजनज्ञानदायक
भवपुत्र नमामि गजमस्तक ! ।।
(४)
वनजारिवदन रम्यशरीर
वनजजातसेव्य मूषिकवर ! ।
वनपतिपतिज श्रीविघ्नेश्वर
स्ववनं कुरु सदा कलुषहर ! ।।
(५)
प्रभाकरसुप्रभ तव कृपातः
प्रभातु ज्ञानसहितोयं मे भावः।
प्रभाबलेन तेन मूर्खताहर
व्रजो नमति रक्ष हे लम्बोदर ! ।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
श्रीगणपतिपञ्चकं समाप्तम्।
-------०---------
Comments
Post a Comment