श्रीशिवभक्तिकुसुमम्
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
***************
(१)
स्मरारिर्मारारिर्भजकसुखकारी पशुपतिः
पुरारिर्दक्षारिर्वृजिनचयहारी गणपतिः।
जगद्-भारीभारिर्भुजगपतिहारी वृषपतिः
स नोऽपायादव्याद् दुरितवनवह्निः शिवशिवः॥
(२)
जटाधारी ढक्का डमडमनिनादी नगपतिः
मनोहारी चर्माम्बरपरमधारी सुरपतिः
विषाहारी तारी दरदमनकारी भवपतिः
स नोऽपायादव्याद् दुरितवनवह्निः शिवशिवः॥
(३)
सुधांशुः श्वेतांशुं विकिरति यदङ्गे प्रतिपलं
महारङ्गा गङ्गा विनतवदना यं प्रभजति।
सदा ग्रासाशोग्निर्ज्वलति सरलं भालपटले
स नोऽपायादव्याद् दुरितवनवह्निः शिवशिवः॥
(૪)
दिशो दिव्यं वस्त्रं प्रबलगरलं मञ्जुलगले
फणी हारीभूतः गिरिवरसुता यस्य निकटे
विशालं शूलास्त्रं रिपुबलविदाराय लसति
स नोऽपायादव्याद् दुरितवनवह्निः शिवशिवः॥
(५)
सदा शान्तः कान्तः सुरमुनिनुतस्तृप्तचरितो
महाभक्तैर्गम्यऽखिलभुवन काम्यो यमदमः।
क्षमो रक्षाकार्येऽक्षमजनगणानां क्षितितले
स नोऽपायादव्याद् दुरितवनवह्निः शिवशिवः॥
(६)
महादेवो देवो दनुजकुलदण्डाय कुशलः
महायोगी त्यागी त्रिपुरहितकन्दोऽन्धकहरो
भवाभावाम्भोधौ सुदृढतरणी यो गतिकरो
स नोऽपायादव्याद् दुरितवनवह्निः शिवशिवः॥
(७)
स्वयं ब्रह्मज्ञानी त्रिपुरहितकामी गिरिपतिः
श्मशानी यज्ञारी रुचिरवृषचारी चरपतिः।
सदा भिक्षावृत्ति-र्भरणरहितो भस्मभरितः
स नोऽपायादव्याद् दुरितवनवह्निः शिवशिवः॥
(८)
महाकैलासाद्रौ रुचिरभुवने दिव्यसदनं
सदा वामा वामे प्रणयभरिता रम्यलपना।
महाज्ञानी पुत्रः सकलबलभेत्तापरसुतः
स नोऽपायादव्याद् दुरितवनवह्निः शिवशिवः॥
(९)
स्वयं भीमो रुद्रोऽपि भवशिवदः शान्तहृदयः
स्वयं भिक्षाग्राही बहुविभवदाता सुभजते।
स्वयं प्रेतप्रीतो मरणपरिपन्थी मृतिजयी
स नोऽपायादव्याद् दुरितवनवह्निः शिवशिवः॥
(१०)
हिमनगतनुजातावामभागातिरम्यं
शिशुगणपतिकान्तं कार्त्तिकेयेन सौम्यम्।
धवलकिरणभूषं शूलहस्तं महेशं
सुरुचिरपरिवारैः शोभमानं नमामि।।
(११)
विशालाद्रौ निद्रा नगपतिसुतापादनिकटे
ललाटेग्निज्योतिर्जटिलकचराशिः शिरतटे।
गले व्यालैर्माला शिरसि शशिखण्डं विलसति
प्रभो! रूपं दृष्ट्वा भजनवचनं हि स्फुरति मे।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
श्रीशिवभक्तिकुसुमं समाप्तम्।
-------०------
Comments
Post a Comment