अग्निदेवध्यानानि

                           रचयिता
                 पं.श्रीव्रजकिशोरत्रिपाठी
                ********************
(१)
स्वर्णाभं त्रिशिखं सुपीतवसनं षल्लोचनं मेषगं
नानाभूषणभूषितं द्विजगुरुं यज्ञाङ्गिनं सिद्धिदम्।
देवानां वदनं पवित्रसदनं कल्याणरत्नाकरं
हव्यामोदहृदं प्रसन्नमनिशं होमाग्निदेवं भजे।।
(२)
ऊर्द्ध्वास्यं कपिलं जटापरिवृतं स्मेराधरं सुन्दरं
श्वेताब्जासनमध्यगं त्रिचरणं शीर्षद्वयाभूषितम्।
लोलत्तप्तरसेन्द्रियं सुरवरं शान्तं द्विनासं विभुं
नानालक्षणपूरितं सुफलदं वह्निं भजे शाश्वतम्।।
(३)
सृष्ट्यादौ विधिरूपकोऽवनविधौ विष्णुस्वरूपस्ततो
रुद्रात्मा च विनाशने धरति यः प्रीत्या जगच्छान्तये।
हस्तेषु प्रविभान्ति यस्य कलशस्रूग्दण्डशक्तिश्रुवा
वन्दे तं दुरितान्तकं कुशलदं वह्निं परं दैवतम्।।
(४)
त्वं सूर्योष्णकरो विधूदयकरस्त्रैलोक्यतेजस्कर
स्त्वं रुद्रस्य विलोचनद्युतिकरो दुर्गाद्युतिद्योतकः।
लोकस्येष्टकरस्त्रितापहनकः सर्वार्थकामापक
स्त्वत्पादे शरणं प्रयामि सततं वह्ने ! प्रयच्छेप्सितम्।।
(५)
ज्योतिस्त्वं जनकार्यसाधनविधौ साक्षी पवित्रः शुभं
त्वत्कान्तिं परितः परिक्रमणकात् प्राप्नोति सर्वं फलम्।
त्वद्रूपस्य विलोकनाच्च लभते लोकः स्वकामावलिं
त्वामग्ने ! प्रणमामि सर्ववरदं मत्कामसंप्राप्तये।।
(६)
यज्ज्योतिःपरिदर्शनाज्जनमनः पूतं भवेन्निर्मलं
पापं नश्यति तस्य कीर्त्तिसहितं पुण्यं स्वयं वर्द्धते।
साक्षात् कर्मफलं मुदा स लभते विद्यां धनं मङ्गलं
तस्मात् त्वां प्रणमामि देहि सततं वह्ने ! मदीयाशिषम्।।
(७)
ज्योतिर्यस्य विलोक्य लोकहृदये प्रीतिः सदा वर्द्धते
होमे स्वच्छशिखाप्रवृद्धिगमनाद् भक्तः स्वयं मोदते।
धूमत्यक्तकलेवरेण रभसा दत्ते वरं यो मुदा
ध्यायेद् दीप्तिमुखं प्रसन्नममलं तं वह्निदेवं हृदा।।
(८)
देवप्रीतिकरः सुवर्णसदृशो यो भक्तकल्पद्रुमो
यज्ञानन्दमना विशुद्धहुदयो भक्ष्यप्रियो ब्राह्मणः।
भुक्त्वा गव्यहविं प्रसन्नवदनो भक्ताय दत्ते वरं
वन्दे तं सुखकारणं बहुशिखं वह्निं परं सिद्धिदम्।।

        इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
   पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
       श्री-अग्निध्यानाष्टकं समाप्तम्।
                 -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा