श्रीबुधमहाग्रहध्यानानि

                            रचयिता
                 पं.श्रीव्रजकिशोरत्रिपाठी
                  *****************
(१)
आत्रेयं मगधोद्भवं शशिसुतं हारिद्रवर्णान्वितं
चापस्थं करवालचर्मगदिनं पीताम्बरैर्भूषितम् ।
पीताभैः कुसुमैर्विराजित़तनुं शान्तं महापण्डितं 
श्रीसौम्यं प्रणमामि तं शरणदं बुद्ध्यादिसंसिद्धये ।।
(२)
आत्रेयो विधुनन्दनः कनकभो वैश्यो विशाखायुतो
विष्णुप्रत्यधिदैवतः सुमतिमान् नारायणाधिप्रभुः।
श्यामो वृश्चिकराशिजो हरिरथः श्रीषोडशीष्टामरो
नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि सौम्यग्रहम्।।
(३)
तारागर्भसमुद्भवं शशिसुतं पीताम्बरेणावृतं
दूर्वाश्यामलभं महाबुधमणिं पीतप्रसूनप्रियम्।
आत्रेयं हरिवाहनं वरगदाचर्मासिभिर्भूषितं
नत्वाहं नितरां प्रयामि शरणं विष्णुप्रियं तं बुधम्।।
(४)
सूर्यास्यः शशिनन्दनः शममनास्तारासुतो वैश्यजः 
सिंहस्यन्दनमण्डनो वरगदाखड्गादिभिः शोभितः।
ज्ञानी ज्ञानिगणप्रियः स्थिरमना ज्ञानप्रदः सात्त्विकः
स्वर्णद्रव्यचयाधिपोऽतिसरलो वन्दे ग्रहं तं बुधम्।।
(५)
पत्रालिवर्णसदृशं तनुशोभमानं
            हारिद्रवस्त्ररुचिरं भवतापनिघ्नम्।
चापेन चिह्नितगृहे सततं वसन्तं
               सोम्यग्रहं बुधवरं शरणं प्रपद्ये।।
(६)
अथर्ववेदी समवेदवेत्ता
                    रसप्रियो ज्ञानचयाधिवक्ता।
रजोगुणी पक्षिगणाधिनाथो
                   बुधं ग्रहं तं शिरसा नमामि।।
(७)
पीतप्रियं पीतविशिष्टवासं
                पीताभहारैः परिमण्डिताङ्गम्।
विद्वद्वरेण्यं कमनीयदेहं
                       बुधग्रहं तं शरणं प्रपद्ये।।
(८)
कान्तं सुशान्तं मगधस्य जातं
               श्यामाङ्गवर्णं विबुधादिवन्द्यम्।
सिंहाधिरूढं गुणराशियुक्तं
                   सौम्यं प्रवन्दे शरणं प्रपद्ये।।

श्रीबुधस्य विष्ण्वधिदेवताध्यानम्-:
(१)
दूर्वाभेन सुनन्दितो घनरुचिः संसारसारप्रभुः
सर्वव्यापकसुन्दरस्त्रिजगतो रक्षाकरः पालकः।
लोकाशोकविमोचनातिकुशलः साक्षात् परंब्रह्म यो
वन्दे तामधिदेवतां बुधमणेर्विष्णुं ग्रहाधीश्वरम्।।
(२)
महोदधौ शेषभुजंगतल्पे
               कृताधिवासं कमलाविलासम्।
नारायणं तामधिदेवतां च
         बुधस्य भक्त्या प्रणमामि नित्यम्।।

श्रीबुधस्य नारायणप्रत्यधिदेवताध्यानम्-:
(१)
क्षीरोदार्णवशायिनं नवघनं क्षीरोदकन्यान्वितं
नानालंकरणैर्विराजिततनुं पीताम्बरं सुन्दरम्।
माया मोहविनाशकं भवभिदं चक्रादिभिर्भूषितं
वन्दे प्रत्यधिदेवतां बुधमणेर्नारायणं रक्षकम्।।

सुश्यामलं सर्वगतं घनाभं
                 त्रिलोकरक्षाकरणेऽतिदक्षम्।
आत्मस्वरूपं सततं बुधस्य
             विष्णुं भजे प्रत्यधिदेवतां ताम्।।

        इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
   पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
        श्रीबुधमहाग्रहध्यानं समाप्तम्।
                 -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा