श्रीचन्द्रमहाग्रहध्यानानि

                          रचयिता
                श्रीव्रजकिशोरत्रिपाठी
              ******************
(१)
आत्रेयं यमुनातटस्य तनयं शुक्लाम्बराच्छादितं 
शुक्लांशुकरसुन्दरं ज्ञजनकं शुक्लप्रसूनान्वितम् ।
आधिव्याधिहरं वृतार्द्धसदनं शुक्लप्रियं खेचरं
श्रीचन्द्रं शुभकारकं शशधरं भक्त्या नमामि प्रभुम् ।।
(२)
आत्रेयो यमुनाभवोऽमृतकरश्चोमाधिदेवो विभु
स्तोयप्रत्यधिदैवतो वृषभजः श्वेतोनुसूयासुतः।
वैश्यः श्रीभुवनेश्वरीष्टविबुधो यो रोहिणीतारको
नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि  चन्द्रग्रहम्।।
(३)
अत्रेस्तं तनजोत्तमं सुतपसस्तापान्तकं  शान्तिदं
त्र्यक्षाग्रोपरिसंस्थितं रजतभं तारापतिं कान्तिदम्।
मुक्तास्तोमसमं तमश्चयहरं रात्रीश्वरं शीतगुं
नत्वाहं नितरां प्रयामि शरणं चन्द्रं सितांशूज्ज्वलम्।।
(४)
शान्तं कान्तकरं सुधाकरकरं रात्रीकरं सुन्दरं
नक्तंध्वान्तहरं मनोहरतनुं रौप्यप्रभं वर्तुलम्।
शुभ्रांशुं कुमुदव्रजोदयकरं पद्मालयासोदरं
स्वच्छं शान्तिकरं सदा शुभकरं चन्द्रं प्रवन्दे मुदा।।
(५)
श्वेतस्य सारसदृशं कमनीयगात्रम् 
           आत्रेयवंशतनयं शिवमौलिमुक्ताम्।
रात्रीश्वरं हयरथं बहुशुक्लभासं
              चन्द्रग्रहं शशधरं शरणं प्रपद्ये ।।
(६)
प्रशान्तरूपं रुचिरस्वरूपं
                 रात्रौ भ्रमन्तं भवभालभूषाम्।
क्षीराब्धिजातं रजनीविलासं
                तं नौमि चन्द्रं ग्रहवृन्दनन्द्यम्।।
(७)
शुक्लस्वरूपं रजताभरूपं
                   शुक्लप्रसूनैर्बहुरम्यगात्रम्।
शुक्लप्रियं शुक्लकरेण भान्तं
                     चन्द्रग्रहं तं शरणं प्रपद्ये।।
(८)
आत्रेयगोत्रं यमुनानदीजं
                  कर्पूरमुक्तादधिवन्दिताभम्।
रात्रिप्रियं हेमविभूषिताङ्गं
                    चन्द्रं प्रवन्दे शरणं प्रपद्ये।।

श्रीचन्दस्य उमाधिदेवताध्यानम्-:
(१)
या माता शिशेखरा गिरिसुता नेत्रत्रयोद्भासिता
तप्तस्वर्णनिभा सुधांशुलपना सिन्दूरचूर्णान्विता।
कान्ता शान्तमना विलासरहिता या सिद्धिदात्री परा
वन्दे तामधिदेवतां विधुमणेस्त्रैलोक्यपूज्यामुमाम्।।
(२)
या पार्वती तप्तसुवर्णगात्रा
                   शीतांशुधात्री कमनीयनेत्रा।
सौभाग्यदात्री भवदुःखहन्त्री
              वन्दे विधोस्तामधिदेवतोमाम्।।

श्रीचन्दस्य अप्प्रत्यधिदेवताध्यानम्
(१)
या स्वयं सुरसात्मिकास्त्रिजगतः प्राणप्रमोदात्मिकाः
स्वच्छाः शीतलदायिकाश्च वरुणप्रासादात्मिका गुणैः।
कुम्भीराहिकुलीरकादिसदना भीतिप्रदाः शान्तिदा
वन्दे प्रत्यधिदेवतां विधुमणेः सृष्टिक्रियास्ता अपः।।
(२)
सुश्वेतवर्णा मलनासिका याः
            प्रशान्तिदाः प्राणिगणस्य वीजम्।
स्वच्छात्मिकाः शीतलभावयुक्ता
                वन्दे विधोः प्रत्यधिदेवतापः।।

       इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
   पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
        श्रीचन्द्रमहाग्रहध्यानं समाप्तम्।
                 -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

पञ्चदेवताध्यानम्

श्रीगणपतिषोडशोपचारपूजा