श्रीवृहस्पतिमहाग्रहध्यानानि

                           रचयिता
                  पं.श्रीव्रजकिशोरत्रिपाठी
              *********************
(१)
पीतः पीतमहांशुकैर्विलसितः पीतप्रसूनान्वितः
पीतालंकरणैर्विभूषिततनुः पीतप्रभामण्डितः।
पीताम्भोरुहसुन्दरो द्विजवरः पीताम्बरस्य प्रियः
पीताढ्यः स वृहस्पतिः सुरगुरुः पातु प्रवन्दे सदा।।
(२)
पद्माकारगृहं द्विजातिबृषभं श्रीसिन्धुदेशोद्भवं
नानालंकरणैः सुशोभिततनुं शान्तं सुराणां गुरुम् ।
पद्मं दण्डकमण्डलू विदधतं यज्ञोपवीतान्वितं
श्रीजीवं प्रणमामि तं सुफलदं हंसासनं बुद्धिदम् ।।
(३)
तातो यस्य स चाङ्गिरा मुनिवरस्तारोत्तराफाल्गुनी
शक्रप्रत्यधिदैवतोरुणनिभो ब्रह्माधिदेवो गुरुः।
श्रीतारेष्टसुरो मरालगमनो यः कन्यकाराशिजो
नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि जीवग्रहम्।।
(४)
श्रद्धायास्तनयं सुपीतवसनं चाम्पेयशोभान्वितं 
पीताभप्रसवप्रियं स्थिरमतिं मुन्यङ्गिरःसंभवम्।
मालादण्डकमण्डलूत्तमधरं ब्रह्माधिदेवं द्विजं
नत्वाहं नितरां प्रयामि शरणं देवप्रियं तं गुरुम्।।
(५)
गीर्वाणवृन्दपरिवन्दितपादयुग्मं
         ब्रह्माण्डतत्त्वनिपुणं गुणराशिपूर्णम्।
कञ्जासनं विबुधमानसराजहंसं
            वाचस्पतिं सुरगुरुं शरणं प्रपद्ये ।।
(६)
ऋग्वेदिनं चाङ्गिरसं प्रशान्तं 
                   वाचस्पतिं देवगुरुं महान्तम्।
पीतप्रियं पीततनुं द्विजेशं
                     वृहस्पतिं तं शरणं प्रपद्ये।।
(७)
पीताङ्गकान्तिं घनपीतवस्त्रं
                   पीतप्रसूनान्वितदिव्यदेहम्।
समस्तविद्यारसनाग्रभागं
                    वृहस्पतिं तं शरणं प्रपद्ये।।
(८)
हिरण्यवर्णं सुरवृन्दवन्द्यं
                 हंसाधिरूढं द्विजमुनिराजम्।
तमङ्गिरोगोत्रसुतं प्रशान्तं
                     गुरुं प्रवन्दे शरणं प्रपद्ये।।

श्रीगुरोः ब्रह्माधिदेवताध्यानम्-:
(१)
उद्यद्भानुसमप्रभः सुरवरो यः पद्मसद्मोद्भवो
वेदव्रातविभूषितो द्विजकुलज्ञानप्रदः कर्मदः।
स्रष्टा यो जगतस्त्रयस्य मनसा ध्यानप्रियः सर्वविद्
वन्दे तामधिदेवतां सुरगुरोः श्रीब्रह्मदेवं मुदा।।
(२)
पद्मोद्भवं हंसविराजमानं
                   पद्मासनं सृष्टिकरं सुराग्रम्।
श्रीब्रह्मदेवं प्रणमामि भक्त्या
                   वृहस्पतेस्तामधिदेवतां च।।

श्रीगुरोः इन्द्रप्रत्यधिदेवताध्यानम्-:
(१)
यः स्वर्गस्य सुरक्षकः सुरपतिर्नीलप्रभः सुन्दरो
मेघानां परिचालको दनुजहा राजाधिराजेश्वरः।
वज्रास्त्रेण भिनत्ति यो रिपुगणं चैरावतेभायनो
वन्दे प्रत्यधिदेवतां सुरगुरोरिन्द्रं जगत्पालकम्।।
(२)
ऐरावतेशं जलदाधिरूढं
                   दैत्यान्तकं वज्रधरं सुरेशम्।
इन्द्रं भजे स्वर्गपुराधिराजं
                वृहस्पतेः प्रत्यधिदेवतां ताम्।।

              इति व्यासकवि-ध्यानसम्राट्-   
                  कविरश्मि-ज्ञानज्योतिः      
          पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
           श्रीवृहस्पतिहाग्रहध्यानं समाप्तम्।
                      -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

श्रीगणपतिषोडशोपचारपूजा

पञ्चदेवताध्यानम्