श्रीशुक्रमहाग्रहध्यानानि
रचयिता
पं.श्रीव्रजकिशोरत्रिपाठी
******************
(१)
जातं भोजकटे महाग्रहवरं दैत्यार्च्चितं भार्गवं
श्वेताङ्गं सितवस्त्रदीप्तवपुषं श्वेताभपुष्पप्रियम् ।
सर्वज्ञानमयं महासुरगुरुं विप्रं चतुष्कोणिनं
श्रीशुक्रं प्रणमामि दुग्धधवलं तं धीसुखप्राप्तये ।।
(२)
शुक्लाभो द्विजजातिजो भृगुसुतः शास्त्रप्रियो नैष्ठिकः
शक्राप्रत्यधिदैवतोसुरगुरुः श्रीन्द्राधिदेवो मुनिः।
पुष्याजः कमलात्मिकेष्टविबुधो मन्त्री कुलीरोद्भवो
नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि शुक्रग्रहम्।।
(३)
श्वेताभं मुनिपुङ्गवं भृगुसुतं श्वेताम्बरेणावृतं
विप्रं भोजकटोद्भवं शममतिं सुश्वेतपुष्पप्रियम्।
दैत्यामात्यवरं महावरकरं निःशेषशास्त्राकरं
नत्वाहं नितरां प्रयामि शरणं शुक्रं महाज्ञानिनम्।।
(४)
शुक्रः शुक्लनिभोतिशुक्लसिचयः शुक्लाभवस्तुप्रियः
शुक्लाम्भोजविभूषितः भृगुसुतः शुक्लप्रसूनान्वितः।
शुक्लः शुक्लरथः सुशुक्लचिकुरो मालादिभिः शोभितः
प्रीतीशः कविवल्लभो द्विजवरः पातु प्रवन्दे सदा।।
(५)
कैलासकाशकुसुमसमशुक्लकान्तिं
भेकासनं कविवरं वरदं जनानाम्।
दैत्येयवृन्दपरिवन्दितपादपद्मं
शुक्रग्रहं मुनिमणिं शरणं प्रपद्ये ।।
(६)
काव्यं कवीशं कमनीयरूपं
सतां गुरुं ब्राह्मणवंशसारम्।
रौप्यप्रियं रौप्यनिभं वरेण्यं
तं नौमि शुक्रं ग्रहवर्गगण्यम्।।
(७)
श्वेताभकायं मुनिवृन्दसारं
सुश्वेतवस्त्रं दितिपुत्रवन्द्यम्।
श्वेताभगन्धं कुसुमं वहन्तं
शुक्रग्रहं त शरणं प्रपद्ये।।
(८)
सुश्वेतवर्णं हिमफेनशुभ्रं
चतुर्भुजं भार्गवगोत्रजातम्।
दैत्यार्च्चितं विप्रवरं सुविद्यं
शुक्रं प्रवन्दे शरणं प्रपद्ये।।
श्रीशुक्रस्य इन्द्राधिदेवताध्यानम्-:
(१)
नीलेन्दीवरलोचनः शचिपतिर्नानाविभूषोज्वलो
दौराज्यस्य सुशासको गजगमो दैत्यान्तको वज्रभृत्।
न्यायान्यायविचारसाधनपटुरुचैश्रवोधीश्वरो
वन्दे तामधिदेवतां कविमणेरिन्द्रं सुरैर्वन्दितम्।।
(२)
नीलेक्षणं दिव्यविभूषणाढ्यं
शचीश्वरं देवगणाधिराजम्।
इन्द्रं जगत्पालनकार्यदक्षं
कवेर्भजे तामधिदेवतां च।।
श्रीशुक्रस्य इन्द्राणीप्रत्यधिदेवताध्यानम्-:
(१)
इन्द्रादेशकरी महागुणवती ज्योतिष्मती शाश्वती
स्वर्गाधीश्वरसुन्दरी सुखनिधिस्तद्राज्यरक्षाकरी।
नानाभूषणभूषिताकनकभा सौभाग्यसंपद्युता
वन्दे प्रत्यधिदेवतां भृगुपतेरैन्द्रीं सुराधिश्वरीम्।।
(२)
सौभाग्ययुक्तां नवहाटकाभां
हारादिरम्यां गुणराशिपूर्णाम्।
शचीं सुकान्तिं सुरराजपत्नीं
कवेर्भजे प्रत्यधिदेवतां ताम्।।
इति व्यासकवि-ध्यानसम्राट्-
कविरश्मि-ज्ञानज्योतिः
पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
श्रीशक्रमहाग्रहध्यानं समाप्तम्।
-------०---------
Comments
Post a Comment