श्रीशनैश्चरध्यानानि

                        रचयिता
              पं.श्रीव्रजकिशोरत्रिपाठी
              ******************
(१)
खड्गाकारगृहाधिपं ग्रहपतिं सौराष्ट्रराष्ट्रोद्भवं
कृष्णाभं कमनीयरूपमतुलं कृष्णाम्बरं शूद्रजम् ।
कृष्णद्रव्यसमन्वितं निजकरैः शूलादिशस्त्रोज्ज्वलं
श्रीसौरिं प्रणमामि तं कुगमनं गृध्रासनं काश्यपम् ।।
(२)
मन्दाटो रविनन्दनो वृषभवश्छायात्मजः काश्यपः
श्रीकालीष्टसुरो यमाधिविबुधो यः कृत्तिकातारकः।
यस्य प्रत्यधिदेवता ग्रहपतेः पूज्यः  प्रजानां पति
र्नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि सौरिग्रहम्।।
(३)
छायागर्भसमुद्भवं रविसुतं नीलप्रभामञ्जुलं
क्रूरं काश्यपगोत्रजं ग्रहमणिं कृष्णाम्बरामण्डितम्।
भल्लादीन् दधतं वरं प्रददतं गृध्रासनं मन्दगं
नत्वाहं नितरां प्रयामि शरणं तं शूद्रजातिं शनिम्।।
(४)
सौरिः शूरवरस्त्रिशूललसितः शीलेन शौर्यात्मक
श्छायासूर्यसुतः सुनीलसिचयो मेघप्रभाश्यामलः।
शूद्रो रुद्रसमर्च्चकोतिविकटः स्वद्रिस्वरूपो रुचा
सप्तांशुः स शनैश्चरः समवताद् वन्दे तदंघ्रिद्वयम्।‌।
(५)
कालं करालनयनं करशूलभल्लं
       छायात्मजं रविसुतं विकटाट्टहास्यम्।गृध्रासनं सकलदुःखविनाशदक्षं
           सौरिग्रहं शनिमणिं शरणं प्रपद्ये ।।
(६)
करालकालं करबालहस्तं
                  नीलाम्बरं कश्यपवंशबालम्।
विशालदेहं कमलेशपुत्रं
                       शनैश्चरं तं शरणं प्रपद्ये।।
(७)
कृष्णस्वरूपं कटिकृष्णवस्त्रं
               कृष्णीयपुष्पैः परिशोभमानम्।
खड्गाकृतेर्मण्डलमध्यवासं
                     शनिग्रहं तं शरणं प्रपद्ये।।
(८)
सौरष्ट्रकं काश्यपगोत्रजातं
                  छायासुतं खञ्जनवर्णदेहम्।
क्रूरं करालं रविजं विशालं
                    शनिं प्रवन्दे शरणं प्रपद्ये।।

श्रीशनेः यमाधिदेवताध्यानम्-:
(१)
संज्ञासूर्यसुतः करालवदनः क्रोधी गदापाशधृग्
रात्रीवर्णविभूषितोतिकठिनः कालाम्बरेणान्वितः।
सर्वप्राणिविनाशको महिषगो धर्माधिपो दण्डधृग्
वन्दे तामधिदेवतां शनिमणेश्चण्डात्मनं श्रीयमम्।।
(२)
श्रीसूर्यपुत्रं यमुनाग्रजातं
                 संज्ञासुतं प्राणिविनाशदक्षम्।
यमं करालं महिषाधिरूढं
                   शनेर्भजे तामधिदेवतां च।।

श्रीशनेः प्रजापतिप्रत्यधिदेवताध्यानम्-:
(१)
त्रैलोक्योत्पत्तिसाधने कृतमना यस्ताततातः स्वयं
बुद्धौ यस्य विभाति वीजमतुलं सृष्टिक्रियार्थं सदा।
वेदादीन् दधतं प्रजापतिपतिं धर्मार्थकामप्रदं
वन्दे प्रत्यधिदेवतां शनिमणेर्भक्तेष्टचिन्तामणिम्।।
(२)
पितामहो लोकगणस्य कर्त्ता
                    हंसासनो वेदगणाधिवक्ता।
नमामि भक्त्या च शनैश्चरस्य
                 प्रजापतिं प्रत्यधिदेवतां ताम्।।

          इति व्यासकवि-ध्यानसम्राट्-   
              कविरश्मि-ज्ञानज्योतिः      
   पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
     श्रीशनैश्चरमहाग्रहध्यानं समाप्तम्।
                 -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

श्रीगणपतिषोडशोपचारपूजा

पञ्चदेवताध्यानम्