श्रीराहुमहाग्रहध्यानानि

                श्रीराहुमहाग्रहध्यानम्
                         रचयिता
              पं.श्रीव्रजकिशोरत्रिपाठी
               *****************
(१)
नीलाङ्गं मलयोद्भवं शशिरिपुं पैठीनसेर्गोत्रजं
सिंहीजं मकरासनं नतमुखं नीलाम्बरैर्भूषितम् ।
चर्मासिप्रभृतिप्रशोभितकरं कृष्णप्रसूनप्रियं
‌श्रीराहुं प्रणमामि तं भयहरं दैत्यं महाभीषणम् ।।
(२)
चन्द्रादित्यरिपुर्विखण्डितवपुर्यः सिंहिकागर्भभूः
सर्पप्रत्यधिदैवतो दनुकुली कालाधिदेवोजजः।
यत्तारा भरणी यदिष्टविबुधा श्रीछिन्नमस्ताम्बिका
नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि राहुग्रहम्।।
(३)
नीलस्तोमसमं विशालवपुषं श्रीसिंहिकायाः सुतं
चाण्डालं मलयाचले विजनितं दुष्टं महानिष्ठुरम्।
दन्तैर्घोरतमं करालवदनं संमर्दितेन्दूष्णगुं
नत्वाहं नितरां प्रयामि शरणं राहुग्रहं भीषणम्।।
(४)
कृष्णः कृष्णमहांशुकस्य रसिकः कृष्णप्रभाभासितः
सिंहस्यन्दनमण्डतोऽसुरसुतो यः सिंहिकानन्दनः।
चण्डालस्य कुलोद्भवो मलयजश्चण्डस्वभावान्वितः
खड्गी खण्डितविग्रहो ग्रहवरो राहुः समव्यात् सदा।।
(५)
सिंहीसुतं मकरमण्डलराजमानं
          क्रूरं विशालदशनं विकटालरूपम्।
घोराट्टहासरसिकं रविचन्द्रशत्रुं
               राहुग्रहं कुवसनं शरणं प्रपद्ये ।।
(६)
सर्पस्वरूपं शनिराजभक्तं
                 सिंहस्य पृष्ठे परिशोभमानम्।
सिंहीसुतं दैत्यकुलप्रजातं
                      राहुं प्रवन्दे शरणं प्रपद्ये।।
(७)
कृष्णाङ्गकान्तिं वसनेन कृष्णं
            कृष्णाभपुष्पैः परिमण्डिताङ्गम्।
सुतीक्ष्णशूलं करवालहस्तं
                       राहुग्रहं तं शरणं प्रपद्ये।।
(८)
नीलाम्बराभं मलयाद्रिजातं
                  सिंहीसुतं सिंहगतं करालम्।
चतुर्भुजं चर्मगदासियुक्तं
                     राहुं प्रवन्दे शरणं प्रपद्ये।।

श्रीराहोः कालाधिदेवताध्यानम्-:
(१)
रूपं यस्य निशासमं कुवसनं धत्ते कटौ सर्वदा
हस्ते खड्गवरं विभाति सततं पाशोन्यहस्ते महान्।
प्राणिप्राणविनाशनेतिनिपुणो यः कर्कशो मन्दधी
र्वन्दे तामधिदेवतां विधुभुजः कालं करालेक्षणम्।।
(२)
कृष्णाञ्जनाभं कुटिलस्वभावं 
                 समस्तजीवस्य विनाशदक्षम्।
कालं करालं करवालहस्तं
                   राहोर्भजे तामधिदेवतां च।।

श्रीराहोः सर्पप्रत्यधिदेवताध्यानम्-:
(१)
उग्रो दुष्टमतिर्विनाशचरितः क्रोधी फणामण्डितो
लोकप्राणहरः सदा कुटिलगश्चक्रादिभिश्चिह्नितः।
यो दन्तैर्गरलान्वितो भुजगतिर्यद्भोजनं स्पर्शनो
वन्दे प्रत्यधिदेवतां शशिभुजः सर्पं महाभीषणम्।।
(२)
क्रूरं करालं खलबुद्धियुक्तं
                   फुत्कारकारं भयदायकं च।
सर्पं सदा वक्रगतिं फणाढ्यं
               राहोर्भजे प्रत्यधिदेवतां ताम्।।

        इति व्यासकवि-ध्यानसम्राट्-   
            कविरश्मि-ज्ञानज्योतिः      
   पण्डितश्रीव्रजकिशोरत्रिपाठिविरचितं
       श्रीराहुमहाग्रहध्यानं समाप्तम्।
                 -------०---------

Comments

Popular posts from this blog

श्रीसूर्योपचारपूजा

श्रीगणपतिषोडशोपचारपूजा

पञ्चदेवताध्यानम्