Posts

श्रीविश्वकर्मोपचारपूजा

Image
                  श्रीविश्वकर्मोपचारपूजा                           रचयिता                पं. श्रीव्रजकिशोरत्रिपाठी                 ****************** (१. क) आवाहनम्  आवाहयामि प्रणिपत्य देव !                    गन्धेन पुष्पाणि नतिं प्रदाय। स्वीकृत्य कर्मप्रिय विश्वकर्मन् !                 पूजास्थले सन्निहितो भवात्र।। (ख) आसनम् सम्पादितं पुष्पमयं विशिष्टं                     दिव्यासनं सुन्दरपृष्ठयुक्तम्। कुशेन पूतं कृपया गृहाण                 निर्माणदेव ! प्रणमामि पाहि।। (ग) पदासनम् पादद्वयाभ्यां रुचिरं महार्घं                 सम्पादितं कोमलभव्यपीठम्। संस्थाप्य शिल्पिन्...

श्रीविश्वकर्मणो ध्यानानि

Image
                    श्रीविश्वकर्मध्यानमाला।                                रचयिता                   पं.श्रीव्रजकिशोरत्रिपाठी (१) शिल्पानां जनकः समग्रजगतः प्रासादकर्त्तापि यो विशंवात्मा सुरलोकमर्त्त्यभुवनस्रष्टा महायान्त्रिक। यस्यांघ्रिं विबुधा भजन्ति सततं लब्धुं निवासस्थलीं पायान्मां भवतापतारणरतः श्रीविश्वकर्मा प्रभुः।। (२) विश्वब्रह्माण्डस्रष्टा सकलभयहरो यन्त्रशास्त्रविदग्धो देवानां कार्यकर्ता दिनकरसदृशो हंसराजाधिरूढः। शिल्पाचार्यः सुविद्यस्त्रिभुवनजनको ज्ञानविज्ञानदाता विश्वात्मा विश्वकर्मा विविधगुणयुतः पातु मां विश्वशिल्पी।। (३) शान्तः सौम्यकलेवरः कनकभो यज्ञोपवीतान्वितः शिष्टः कर्मपटुर्विलासरहितो नम्रो गुणैर्मण्डितः। देवाज्ञापरिपालको निरलसो हंसायनो बुद्धिमान् भक्त्या तं प्रणमामि कर्मकुशलं श्रीविश्वकर्मप्रभुम्।। (४) ब्रह्मा सुन्दरताकृतेऽस्य जगतो व्यस्तो यदाभवद् भृशं तत्कालं मुनिजो प्रभासतनयो जातो महाक...

श्रीकेतुमहाग्रहध्यानानि

Image
                  श्रीकेतुमहाग्रहध्यानम्                           रचयिता                  प.श्रीव्रजकिशोरत्रिपाठी                    ***************** (१) शूद्रं जैमिनिगोत्रजं भयहरं धूम्राम्बरालंकृतं धूम्राङ्गं विकृताकृतिं ग्रहपतिं गृध्रासनं दुर्मतिम् । तारारिं मकरस्वरूपसदनं क्रूरं कुशद्वीपजं श्रीकेतुं प्रणमामि भीमवपुषं प्राप्तुं प्रतापं सदा ।‌ (२) धूम्राभं विकृताकृतिं मुनिसुतं क्रूरं कुशद्वीपजं शूद्रं रुद्रकलेवरं च कुटिलं धूम्रप्रसूनान्वितम्। कालाच्छादनभूषितं वरगदासंधारिणं गृध्रगं नत्वाहं नितरां प्रयामि शरणं केतुग्रहं भीतिदम्।। (३) पापात्मा बहुसंख्यकोतिविकृतो धूमप्रभः शूद्रजो ब्रह्मप्रत्यधिदैवतो मुनिभवो धूमावतीष्टेश्वरः। योश्लेषाभयुतश्च कर्कटभवः श्रीचित्रगुप्ताधिपो नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि केतुग्रहम्।। (४) आकाशप्रभवः कदा दिवि भवो भूमौ कदा सम्भवो धूम्रो धूम्रक...

श्रीराहुमहाग्रहध्यानानि

Image
                श्रीराहुमहाग्रहध्यानम्                          रचयिता               पं.श्रीव्रजकिशोरत्रिपाठी                ***************** (१) नीलाङ्गं मलयोद्भवं शशिरिपुं पैठीनसेर्गोत्रजं सिंहीजं मकरासनं नतमुखं नीलाम्बरैर्भूषितम् । चर्मासिप्रभृतिप्रशोभितकरं कृष्णप्रसूनप्रियं ‌श्रीराहुं प्रणमामि तं भयहरं दैत्यं महाभीषणम् ।। (२) चन्द्रादित्यरिपुर्विखण्डितवपुर्यः सिंहिकागर्भभूः सर्पप्रत्यधिदैवतो दनुकुली कालाधिदेवोजजः। यत्तारा भरणी यदिष्टविबुधा श्रीछिन्नमस्ताम्बिका नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि राहुग्रहम्।। (३) नीलस्तोमसमं विशालवपुषं श्रीसिंहिकायाः सुतं चाण्डालं मलयाचले विजनितं दुष्टं महानिष्ठुरम्। दन्तैर्घोरतमं करालवदनं संमर्दितेन्दूष्णगुं नत्वाहं नितरां प्रयामि शरणं राहुग्रहं भीषणम्।। (४) कृष्णः कृष्णमहांशुकस्य रसिकः कृष्णप्रभाभासितः सिंहस्यन्दनमण्डतोऽसुरसुतो यः सिंहिकानन्दनः। चण्डालस्य क...

श्रीशनैश्चरध्यानानि

Image
                        रचयिता               पं.श्रीव्रजकिशोरत्रिपाठी               ****************** (१) खड्गाकारगृहाधिपं ग्रहपतिं सौराष्ट्रराष्ट्रोद्भवं कृष्णाभं कमनीयरूपमतुलं कृष्णाम्बरं शूद्रजम् । कृष्णद्रव्यसमन्वितं निजकरैः शूलादिशस्त्रोज्ज्वलं श्रीसौरिं प्रणमामि तं कुगमनं गृध्रासनं काश्यपम् ।। (२) मन्दाटो रविनन्दनो वृषभवश्छायात्मजः काश्यपः श्रीकालीष्टसुरो यमाधिविबुधो यः कृत्तिकातारकः। यस्य प्रत्यधिदेवता ग्रहपतेः पूज्यः  प्रजानां पति र्नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि सौरिग्रहम्।। (३) छायागर्भसमुद्भवं रविसुतं नीलप्रभामञ्जुलं क्रूरं काश्यपगोत्रजं ग्रहमणिं कृष्णाम्बरामण्डितम्। भल्लादीन् दधतं वरं प्रददतं गृध्रासनं मन्दगं नत्वाहं नितरां प्रयामि शरणं तं शूद्रजातिं शनिम्।। (४) सौरिः शूरवरस्त्रिशूललसितः शीलेन शौर्यात्मक श्छायासूर्यसुतः सुनीलसिचयो मेघप्रभाश्यामलः। शूद्रो रुद्रसमर्च्चकोतिविकटः स्वद्रिस्वरूपो रुचा सप्तांशुः स शनैश्चरः समवताद...

श्रीशुक्रमहाग्रहध्यानानि

Image
                           रचयिता                पं.श्रीव्रजकिशोरत्रिपाठी                 ****************** (१) जातं भोजकटे महाग्रहवरं दैत्यार्च्चितं भार्गवं श्वेताङ्गं सितवस्त्रदीप्तवपुषं श्वेताभपुष्पप्रियम् । सर्वज्ञानमयं महासुरगुरुं विप्रं चतुष्कोणिनं  श्रीशुक्रं प्रणमामि दुग्धधवलं तं धीसुखप्राप्तये ।। (२) शुक्लाभो द्विजजातिजो भृगुसुतः शास्त्रप्रियो नैष्ठिकः शक्राप्रत्यधिदैवतोसुरगुरुः श्रीन्द्राधिदेवो मुनिः।  पुष्याजः कमलात्मिकेष्टविबुधो मन्त्री कुलीरोद्भवो नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि शुक्रग्रहम्।। (३) श्वेताभं मुनिपुङ्गवं भृगुसुतं श्वेताम्बरेणावृतं विप्रं भोजकटोद्भवं शममतिं सुश्वेतपुष्पप्रियम्। दैत्यामात्यवरं महावरकरं निःशेषशास्त्राकरं  नत्वाहं नितरां प्रयामि शरणं शुक्रं महाज्ञानिनम्।। (४) शुक्रः शुक्लनिभोतिशुक्लसिचयः शुक्लाभवस्तुप्रियः शुक्लाम्भोजविभूषितः भृगुसुतः शुक्लप्रसूनान्वितः। शुक्लः शुक्लर...

श्रीवृहस्पतिमहाग्रहध्यानानि

Image
                            रचयिता                   पं.श्रीव्रजकिशोरत्रिपाठी               ********************* (१) पीतः पीतमहांशुकैर्विलसितः पीतप्रसूनान्वितः पीतालंकरणैर्विभूषिततनुः पीतप्रभामण्डितः। पीताम्भोरुहसुन्दरो द्विजवरः पीताम्बरस्य प्रियः पीताढ्यः स वृहस्पतिः सुरगुरुः पातु प्रवन्दे सदा।। (२) पद्माकारगृहं द्विजातिबृषभं श्रीसिन्धुदेशोद्भवं नानालंकरणैः सुशोभिततनुं शान्तं सुराणां गुरुम् । पद्मं दण्डकमण्डलू विदधतं यज्ञोपवीतान्वितं श्रीजीवं प्रणमामि तं सुफलदं हंसासनं बुद्धिदम् ।। (३) तातो यस्य स चाङ्गिरा मुनिवरस्तारोत्तराफाल्गुनी शक्रप्रत्यधिदैवतोरुणनिभो ब्रह्माधिदेवो गुरुः। श्रीतारेष्टसुरो मरालगमनो यः कन्यकाराशिजो नत्वा तच्चरणारविन्दयुगलं प्रार्च्चामि जीवग्रहम्।। (४) श्रद्धायास्तनयं सुपीतवसनं चाम्पेयशोभान्वितं  पीताभप्रसवप्रियं स्थिरमतिं मुन्यङ्गिरःसंभवम्। मालादण्डकमण्डलूत्तमधरं ब्रह्माधिदेवं द्विजं नत्वाहं नितरां प्र...